SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ टीकारके आहारकमिश्र शत्यधिकशत (१२७) नंगप्रमाणावौदारिकमिश्रकाययोगे न संन्नवतः. सर्वसंख्यया अवि. जाग। रतसम्यग्दृष्टेरसंन्नविनो नंगा वे शते षट्पंचाशदधिके ( २५६) तथा प्रमत्तसंयतस्य आहा रके आहारकमिश्रे च स्त्रीवेदो न लन्यते, आहारकं हि चतुर्दशपूर्वधरस्य संन्नवति ‘आहा. ॥१३॥ चन्दसपुविणो न ' इति वचनात्. न च स्त्रीणां चतुर्दशपूर्वाधिगमसंनवः, सूत्रे प्रतिषेधा त्. तदुक्तं 'तुला गारवबहुला । चलिंदिया दुबला इ धिए य ॥ प्रअश्सेसयणा | नूयवादो य* 1 नो छीणं ॥१॥ नूतवादो नाम दृष्टिवादः. ततः प्रमत्तसंयतस्याहारके आहारकमिश्रे च च तुविशत्यष्टकस्य हिनवत्यधिकशतप्रमाणस्य (१ए) प्रत्येकं त्रिन्नागश्चतुःषष्टि (६४) नं गप्रमाणो न संनवति. सर्वसंख्यया अष्टाविंशत्यधिकं शतं (१२७) तथा अप्रमतसंयतस्यार स्यापि पूर्वोक्तयुक्तराहारककाययोगे स्त्रीवेदो न संन्नवतीति. तत्रापि चतुर्विशत्यष्टकस्य विना- ॥१३६ गश्चतुःषष्टिरूपोऽसंन्नवी, सर्वेऽप्यसंन्नविना नंगा एकीकृताः सप्तशतानि अष्टषष्टयधिकानि. (७६७) एते च पूर्वराशेश्चतुर्दशसहस्रेन्यो नवशतेन्यः सप्तत्रिंशदधिकेन्यः शोध्यंते. ततो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy