________________
टीकारके आहारकमिश्र
शत्यधिकशत (१२७) नंगप्रमाणावौदारिकमिश्रकाययोगे न संन्नवतः. सर्वसंख्यया अवि. जाग। रतसम्यग्दृष्टेरसंन्नविनो नंगा वे शते षट्पंचाशदधिके ( २५६) तथा प्रमत्तसंयतस्य आहा
रके आहारकमिश्रे च स्त्रीवेदो न लन्यते, आहारकं हि चतुर्दशपूर्वधरस्य संन्नवति ‘आहा. ॥१३॥ चन्दसपुविणो न ' इति वचनात्. न च स्त्रीणां चतुर्दशपूर्वाधिगमसंनवः, सूत्रे प्रतिषेधा
त्. तदुक्तं
'तुला गारवबहुला । चलिंदिया दुबला इ धिए य ॥ प्रअश्सेसयणा | नूयवादो य* 1 नो छीणं ॥१॥ नूतवादो नाम दृष्टिवादः. ततः प्रमत्तसंयतस्याहारके आहारकमिश्रे च च
तुविशत्यष्टकस्य हिनवत्यधिकशतप्रमाणस्य (१ए) प्रत्येकं त्रिन्नागश्चतुःषष्टि (६४) नं
गप्रमाणो न संनवति. सर्वसंख्यया अष्टाविंशत्यधिकं शतं (१२७) तथा अप्रमतसंयतस्यार स्यापि पूर्वोक्तयुक्तराहारककाययोगे स्त्रीवेदो न संन्नवतीति. तत्रापि चतुर्विशत्यष्टकस्य विना- ॥१३६
गश्चतुःषष्टिरूपोऽसंन्नवी, सर्वेऽप्यसंन्नविना नंगा एकीकृताः सप्तशतानि अष्टषष्टयधिकानि. (७६७) एते च पूर्वराशेश्चतुर्दशसहस्रेन्यो नवशतेन्यः सप्तत्रिंशदधिकेन्यः शोध्यंते. ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org