SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ नाग ४ ख्यया चिचत्वारिंशत्रुतानि अष्टाधिकानि (५२००) एतानि चतुर्विंशत्या गुण्यंते, ततो नवति निवतिनवशतोनरं लकं (१0000३) तथा इिकोदयपदानि चतुर्विंशतिः, एकोदयपदानि पंटीका च. सर्वमीलने एकोनत्रिंशत, तानि नवनिर्गुण्यंते, ततो जातमेकषष्ट्यधिकं शतक्ष्यं (२६१) ॥२३॥ तच्च पूर्वराशौ प्रतिप्यते, ततो जातान्येकं लदं हादशशतानि त्रिपंचाशदधिकानि (१०१२ पल ५३) अस्माच राशेरसंनवीन पदानि शोध्यंते, तद्यथा सप्तोदयाष्टोदयौ च धावनंतानुबंध्युदयरहितौ, नवोदयोऽप्येकोऽनंतानुबंध्युदयरहितः, सKa संख्यया पदध्रुवका झात्रिंशत्, प्रत्येकं वैक्रियमिश्रे औदारिकमिश्रे कार्मणकाययोगे च न संनवंति, कारणं प्रागेवोक्तं. हात्रिंशच त्रिन्निर्गुणिता जाता षहमतिः (६) सा चतुर्विंशत्या गुण्यते, जातानि त्रयोविंशति शतानि चतुरुत्तराणि ( २३०४) एतावंति पदानि मिथ्यादृष्टेरसंन्नवीनि, तथा सासादनस्य वैक्रियमिश्रकाययोगे वर्तमानस्य नपुंसकवेदोदयो न घ. टते, कारणमत्र प्रागेवोक्तं, नपुंसकवेदेन चाष्टौ नंगा लन्यते, ततो हात्रिंशनिर्गुणिता जाते शते षट्पंचाशदधिके ( २५६ ) एतावंति पदानि सासादने न संनवंति. ॥१३च्न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy