________________
जाग १
पंचसं चतुष्टयौदारिकरूपाश्च नव योगाः, ततश्चतस्रो नवनिर्गुणिता जाताः षट्त्रिंशत् (१६ ) सर्व
संख्यया षट्शतानि पोमशाधिकानि ( ६१६ ) तानि चतुर्विंशत्या गुण्यंते, जातानि चतुर्दशटीका
सहस्राणि सप्तशतानि चतुरशीत्यधिकानि (१४४ ) हिकोदयैकोदया नंगाश्च सप्तदश अ1201 नंतरोक्तैनवनिर्योगैर्गुण्यंते, जातं त्रिपंचाशदधिकं शतं ( १५३ ) एतत्पूर्वराशौ प्रतिप्यते, त.)
तो जातः पूर्वराशिः चतुर्दशसहस्राणि नव शतानि सप्तत्रिंशदधिकानि ( १४ए३७ ) एतेषां मध्ये ये असंन्नविन नदयत्नंगास्ते शोध्यंते, तत्र मिश्यादृष्टेर्या अनंतानुबंध्युदयरहिताश्चतस्रश्चतुर्विंशतयस्तद्यथाम सप्तोदये एका, अष्टोदये है, नवोदये एकेति, ता वैक्रियमिश्रे औदारिकमिश्रे कार्मणका
ययोगे च संनवंति. किंकारणमिति चेडुच्यते-द येन पूर्व वेदकसम्यग्दृष्टिना सता अनंका तानुबंधिनो विसंयोजिता, विसंयोज्य च कालांतरे परिणामपरावृत्त्या सम्यक्त्वात्प्रव्युत्य मि.
थ्यात्वं गतेन नूयोऽप्यनंतानुबंधिनो बहुमारभ्यते, तस्यैवं मिथ्यादृष्टेधावलिकामानं कालं यावदनंतानुबंध्युदयो न प्राप्यते, न शेषस्य, अनंतानुबंधिनश्च विसंयोज्य नूयोऽपि मिथ्यात्वं
१३७३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org