SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ नाग। ना alo ___टीका ११३७ प्रतिपद्यते. जघन्यतोऽप्यंतर्मुदूर्नावशेषायुष्क एव, ततस्तस्मिन्नेव नवे वर्नमानो मिथ्यात्वप्र- त्ययेन नूयोऽप्यनंतानुबंधिनो बधाति, बंधावलिकातीताश्च लताः प्रवेदयते. ततोऽपांतरालगतो वर्तमानस्य नवांतरे वा प्रश्रमत नत्पन्नस्य मिथ्यादृष्टेः सतोऽनंतानुबंध्युदयरहिता नदयविकल्पा न प्राप्यते. अथ च कार्मणकाययोगेऽपांतरालगतावौदारिकमिश्रकाययोगवैक्रियमिश्रकाययोगौ रच नवांतरेनुत्पद्यमानस्य, नतः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतुर्विशतयोऽनंतानुबंध्युद यरहिता न प्राप्यंते. सर्वसंख्यया बादश, वैक्रियमिश्रकाययोगी नवांतरे नत्पद्यमानस्येति य- उच्यते, तद्वाहुल्यापेक्षया, अन्यथा तिर्यग्मनुष्याणामपि वैक्रियकारिणां वैक्रियमिश्रमवाप्यते, परं तत्सप्ततिकाचूर्णिकारेण न विवक्षितमित्यस्मानिरपि न विवक्ष्यते. एवमन्यत्रापि सप्ततिकाचर्णिकारमतानुसरणं परित्नावनीयं. बादश चतुर्विंशत्या गुणिताः शतध्यमष्टाशीतं नव- ति. (२७) एते नदयन्नंगा मिथ्यादृष्टावसंन्नविनः, तथा सासादनस्य वैक्रिय मिश्रकाययोगे वर्तमानस्य नपुंसकवेदोदयो न भवति. वैक्रियमिश्रकाययोगो हि देवेषु नारकेषु वा मध्ये ॥१३०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy