________________
नाग।
ना
alo ___टीका ११३७
प्रतिपद्यते. जघन्यतोऽप्यंतर्मुदूर्नावशेषायुष्क एव, ततस्तस्मिन्नेव नवे वर्नमानो मिथ्यात्वप्र- त्ययेन नूयोऽप्यनंतानुबंधिनो बधाति, बंधावलिकातीताश्च लताः प्रवेदयते. ततोऽपांतरालगतो वर्तमानस्य नवांतरे वा प्रश्रमत नत्पन्नस्य मिथ्यादृष्टेः सतोऽनंतानुबंध्युदयरहिता नदयविकल्पा न प्राप्यते.
अथ च कार्मणकाययोगेऽपांतरालगतावौदारिकमिश्रकाययोगवैक्रियमिश्रकाययोगौ रच नवांतरेनुत्पद्यमानस्य, नतः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतुर्विशतयोऽनंतानुबंध्युद
यरहिता न प्राप्यंते. सर्वसंख्यया बादश, वैक्रियमिश्रकाययोगी नवांतरे नत्पद्यमानस्येति य- उच्यते, तद्वाहुल्यापेक्षया, अन्यथा तिर्यग्मनुष्याणामपि वैक्रियकारिणां वैक्रियमिश्रमवाप्यते,
परं तत्सप्ततिकाचूर्णिकारेण न विवक्षितमित्यस्मानिरपि न विवक्ष्यते. एवमन्यत्रापि सप्ततिकाचर्णिकारमतानुसरणं परित्नावनीयं. बादश चतुर्विंशत्या गुणिताः शतध्यमष्टाशीतं नव- ति. (२७) एते नदयन्नंगा मिथ्यादृष्टावसंन्नविनः, तथा सासादनस्य वैक्रिय मिश्रकाययोगे वर्तमानस्य नपुंसकवेदोदयो न भवति. वैक्रियमिश्रकाययोगो हि देवेषु नारकेषु वा मध्ये
॥१३०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org