________________
नाग
टीका
११३८शा
दानि च नाव्यते-इह मिथ्यादृष्टावष्टी चतुर्विशतयः, तत्र च संनविन आहारकहिकहीना शेषास्त्रयोदश योगाः, तैरष्टौ गुण्यंते, जातं चतुरुत्तरं शतं (१०४) लासादने चतस्रश्चतुर्विंशतयः, ता अनंतरोक्तैस्त्रयोदशनिर्योगैर्गुण्यंते, जाता पिंचाशत् (५२) मिश्रे चतस्रश्चतुर्विशतयो, मिश्रश्च कालं न करोति, तदनावाच्च वैक्रियमिश्रौदारिकमिश्रकार्मणकाययोगा अपि न संन्नवंति, किंतु शेषा दश, ततस्तैर्गुणिताश्चतस्रश्चत्वारिंशत् (४०) अविरतसम्यग्दृष्टावटौ चतुर्विंशतयः, अविरतसम्यग्दृष्टश्च कालकरणसन्नवात् पूर्वोक्तास्त्रयोऽपि योगाः संन्नवंती. ति त्रयोदशनिरष्टौ गुण्यंते, जातं चतुरुनरं शतं ( १०४ ) तथा देशविरतेऽष्टौ चतुर्विंशतयः, देशविरतस्य चौदारिकमिश्रकार्मणकाययोगौ न संनंवतः, आहारककिं च, ततः शेषेरैकादशनियोगैरष्टौ गुण्यंते, जाता अष्टाशीतिः (16) प्रमने चाहारककिं संनवतीति त्रयोदशयोगा अष्टौ चतुर्विंशतयः, ततस्त्रयोदशतिरष्टौ गुणिताः, जातं चतुरुत्तरं शतं ( १०४ ) अप्रमने चाहारकमिश्रवैक्रियमिश्रकाययोगौ च न नवतः, ततः शेषैरेकादशन्नियोगैरष्टौ गुएयंते, जाता अष्टाशीतिः (10) अपूर्वकरणे चतस्रश्चतुर्विंशतयः, वाग्योगचतुष्टयमनोयोग
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org