________________
पंचसं०
टीका
॥१३०१ ।।
तः सर्वसंख्या लेश्यागुणिता उदयजगाः संप्रति पदसंख्या लेश्यागुणिता समानीयते. मि. sure पदका अष्टषष्टिः, सासादने द्वात्रिंशत्, मिथे दात्रिंशत्, अविरतसम्यग्दृष्टौ - ष्टिः सर्वसंख्या दिनवत्यधिकं शतं एते च पत्रिर्लेश्यानिर्गुण्यंते, ततो जातानि दिपंचाशदधिकानि एकादश शतानि ( ११५२) तथा देशविरते द्विपंचाशत्, प्रमते चतुश्चत्वारिंशत्, श्रप्रमत्ते चतुश्चत्वारिंशत्, सर्वसंख्यया जातं चत्वारिंशं शतं ( १४० ) तच्च तिसृभिर्लेश्या - निर्गुण्यते, जातानि विंशानि चत्वारि शतानि ( ४२० ) अपूर्वकरले विंशतिः, ततः सर्वसंरूपया जातानि हिनवत्यधिकानि पंचदशशतानि एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या
यं ततो जातानि श्रष्टत्रिंशत्सहस्राणि हे शते श्रष्टाधिके ( ३८२०८ ) ततो द्विकोदयै - कोदय पदान्ये कोनत्रिंशत् प्रक्षिप्यते, ततो जातानि प्रष्टत्रिंशत्सहस्राणि शतइयं सप्तत्रिंशदधिकं ( ३०२३७ ) ॥ ११२ ॥ तथा चाद
॥ मूलम् ॥ - तिगदीला तेवन्ना । सया न नदयाल होति लेसाणं ॥ अडतीस सदस्साई । पयाण सयदोयसंगतीसा ॥ ११३ ॥ व्याख्या - सुगमा. संप्रति योगगुणिता नदयाः प
Jain Education International
For Private & Personal Use Only
भाग ४
॥१३८१
www.jainelibrary.org