SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ४ टीका १२ए। अथ मनुष्यः कायिकसम्यक्त्वमुत्पाद्य यदा तिर्यतत्पद्यते, तदा तिरश्चोऽप्येकविंशतिः प्राप्यते एव. तत्कथमुच्यते शेषाणि त्रयोविंशत्यादीनि सर्वाण्यपि न संनवंतीति ? तदयुक्तं, यतः कायिकसम्यग्दृष्टिस्तिर्यक्षु न संख्येयवर्षायुष्केषु मध्ये समुत्पद्यते, किंत्वसंख्येयवर्षायुकेष्वेव, न च तत्र देश विरते सत्तास्थानानि चिंत्यमानानि वर्तते, तत एकविंशतिरपि तिर्य: क्षु देशविरतेषु न प्राप्यते. तदुक्तं सप्ततिकाचू -' एगवीसा तिरिरकेसु संजयासंजएसु न नववज, कहं नन्न संखेन्जवासानएसु तिरिकेसु खाश्गसम्मदिठी न नववजय, असंखिऊवासानएसु नववक्रेता, तस्स देसविरई नबित्ति' ये तु मनुष्या देशविरतास्तेषां पंचकोदये त्रीणि सत्तास्थानानि, एकविंशतिचतुर्विंशत्यष्टाविंशतिरूपाणि, षट्कोदये सप्तोदये च प्रत्येक पंचापि सत्तास्थानानि, अष्टकोदये चैकविंशतिवर्जानि शेषाणि चत्वारि स्थानानि नवंति. तानि चाविरतसम्यग्दृष्टयुक्तन्नावनानुसारेण नावनीयानि, एवं प्रमत्तेऽप्रमने च नवबंधके प्र. त्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानानि. तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्व. पंचकोदये षट्कोदये प्रत्येक पंचपंच सत्तास्थानानि. तद्यथा-अष्टाविंशतिश्चतुर्विंशतिस्त्र १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy