SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ न नाग ५ टीका येषु प्रथमवर्जेष्विति शेषः पंचापि, अपूर्वकरणोदयेषु तु विष्वपि त्रीणि त्रीणि सत्तास्थाना- नि नवंतीति गाश्रादरार्थः. नावनात्वियं-देशविरतानां त्रयोदशबंधकानां चत्वार्युदयस्थानानि, तद्यथा-पंच षट् सप्त अष्ट. तत्र देशविरताधिा , तिर्यंचो मनुष्याश्च. तत्र ये तिर्यंचस्तेषां चतुर्वप्युदयेषु हे हे सत्तास्थाने, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिश्च. तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वोत्पा: दकाले. तथाहि-तदानीमंतरकरणाझायां वर्तमान औपशमिकसम्यग्दृष्टिः कश्चिदेशविरति. मपि प्रतिपद्यते, कश्चिन्मनुष्यः पुनः सर्वविरतिमपि. तदुक्तं शतकबृहच्चूौँ - नवसमसम्मदिठी अंतरकरणे गिन को देसविरपि लहर, कोइ पमत्तापमत्तन्नापि सासायणो पुण न किंपि लहनि ' वेदकसम्यग्दृष्टीनां त्वष्टाविंशतिः, चतुर्विंशतिरनंतानुबंधिषु विसंयोजिते. पु वेदकसम्यग्दृष्टीनामवगंतव्या. शेषाणि तु त्रयोविंशत्यादीनि सत्तास्थानानि तिरश्चां न न- वति. तानि हि कायिकसम्यक्त्वमुत्पादयतः प्राप्यंते, न च तिर्ययः कायिकसम्यक्त्वमुत्पादयंति, किंतु मनुष्या एव. २७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy