SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ नाग ५ टीका पंचसं श्राहि-कश्चिन्मनुष्यो वर्षाष्टकस्योपरि वर्तमानो वेदकसम्यग्दृष्टिः सन् कपणायान्युद्यतः, तस्यानंतानुबंधिषु मिथ्यात्वे च पिते वयोविंशतिः, तस्यैव च सम्यग्मिथ्यात्वे कपिते हा विंशतिः, स च धाविंशतिसत्कर्मा सम्यक्त्वं रुपयन तच्चरमग्रासे वर्तमानः कश्चित्पूर्वबझायु।१२७३कः कालमपि करोति, कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते. यमुक्तं 'एध्वगोयमणुस्लो । निध्वगो चनसुवि गईसु' ततो हाविंशतिश्चतसृष्वपि गतिषु प्राप्यते. एकविंशतिः कायिकसम्यग्दृष्टीनां, एवमष्टोदयेऽपि मिश्रदृष्टीनामविरतसम्यग्दृष्टीनां चोक्तरूपाणामन्यूनातिरिक्तानि सत्तास्थानानि नावनीयानि. एवं नवोदयेऽपि, नवरं नवोदयोविरतानां वेदकसम्यग्दृष्टीनामेव संन्नवतीति कृत्वा तत्र चत्वारि सत्तास्थानानि वाच्यानि. तद्यथाअष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिविंशतिश्च. एतानि च प्रागिवानुगंतव्यानि ॥ ४०॥ . ॥ मूलम् ॥-देसासु चरिमुदए । गवीसावजिया सत्ताई ॥ सेसेसु होति पंचवि । तिसुवि अपुवंमि संततिगं !! ४१ ॥ व्याख्या देशविरतादिषु देशविरतप्रमत्नाप्रमत्तेषु चरमोदये एकविंशतिवर्जितानि शेषाणि चत्वारि सत्तास्थानानि प्रागुक्तानि नवंति. शेषेषु तूद ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy