________________
जाग'
टीका
दृष्टीनां वीण सत्तास्थानानि. तद्यथा-अष्टाविंशतिः सप्तविंशतिश्चतुर्विशतिश्च. तत्र यो- ऽष्टाविंशतिसत्कर्मा सन् सम्यग्मिथ्यात्वं प्रतिपद्यते तस्याष्टाविंशतिः, येन पुनर्मिथ्यादृष्टिना
सता प्रथमं सम्यक्त्वमुदलितं, सम्यग्मिथ्यात्वं च नाद्याप्युलयितुमारच्यते, अत्रांतरे परि॥१२७२17 गामवशन मिथ्यात्वारा
णामवशेन मिथ्यात्वाहिनिवृत्त्य सम्यग्मिथ्यात्वं प्रतिपद्यते, तस्य सप्तविंशतिः, यः पुनः पू. वै सम्यग्दृष्टिः सन् अनंतानुबंधिनो विसंयोज्य पश्चात्परिणामवातः सम्यग्मिथ्यात्वं प्रतिप. द्यते तस्य चतुर्विंशतिः, सा चतसृष्वपि गतिषु प्राप्यते, यतश्चतुर्गतिका अपि तम्यग्दृष्टयोऽ. नंतानुबंधिनो विसंयोजयंति.
अनंतानुबंधिविसंयोजनानंतरं च केचित्परिणामवातः सम्यग्मिथ्यात्वमपि प्रतिपद्यते. ततश्चतसृष्वपि गतिषु सम्यग्मिथ्यादृष्टीनां चतुर्विंशतिः संन्नवति. अविरतसम्यग्दृष्टीनां तु स
तोदये पंच सनास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिविंशतिरेकविंशतिश्च में तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा. चतुर्विंशतिरप्युत्नयेषां, नवर
मनंतानुबंधिविसंयोजनानंतरं सावगंतव्या. त्रयोविंशतिविंशतिश्च वेदकसम्यग्दृष्टीनामेव. त
॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org