________________
पंचसं०
टीका
१२२७१ ॥
सुगमत्वादाचार्येण नोक्तं ॥ ३७ ॥
|| मूलम् ॥ - सत्तर सबंध गेलो -दयंमि संत इगञ्चनवीसा ॥ संगतिवसाय सह - गोदएलियर गवीला ॥ ४० ॥ व्याख्या - सप्तदशबंधके पहुदये सत्तास्थानमेकविंशतिरष्टाविंशतिश्वतुर्विंशतिश्च सप्तोदये अष्टोदये च सप्तविंशतिस्त्रयोविंशतिद्वाविंशतिः, चशब्दादष्टाविंशतिचतुर्विंशत्येकविंशतयश्च नेतरस्मिन नवक्रोदये एकविंशतिरिति
इयमत्र जावना - सप्तदशबंधो घ्यानां तद्यथा— सम्यग्मिथ्यादृष्टीनामविरतसम्यग्दष्टीनां च तत्र सम्यग्मिथ्यादृष्टीनां त्रीएयुदयस्थानानि, तद्यथा - सप्त अष्टौ नव प्रविरतम्यग्दृष्टीनां चत्वारि तद्यथा-- बटू सप्त अष्टौ नव तत्र षडुदयोऽविरतानामौपशमिकसम्यदृष्टीनां कायिकसम्यग्दृष्टीनां वा प्राप्यते तत्रौपशमिकसम्यग्दृष्टीनां द्वे सत्तास्थाने, तद्यथाश्रष्टाविंशतिश्चतुर्विंशतिश्च तत्राष्टाविंशतिः प्रथमसम्यक्त्वोत्पादकाले, उपशमणिप्रतिपा तूपशांतानं तानुबंधिनामष्टाविंशतिः, नछलितानंतानुबंधिनां चतुर्विंशतिः, कायिकसम्यग्दृष्टी - नां त्वेकविंशतिरेव. कायिकं हि सम्यक्त्वं, सप्तककये जंतुरेकविंशतिसत्कर्मेति सप्तोदये मि.
Jain Education International
For Private & Personal Use Only
भाग ४
११२७११
www.jainelibrary.org