________________
जाग छ
पंचसं मपर्याप्तपदापेक्षया य एकैको जंगः प्रागुक्तः स न वक्तव्यः, पर्याप्तानामेवेद चिंत्यमानत्वात्
॥ १३ ॥ संप्रति सत्तास्थानप्रतिपादनार्थमाहटीका
॥ मूलम् ॥-तेरससु पंच संता । तिनधुवा अध्सी बाणनई ॥ सनिस्स होति बार१४४६॥ स । गुणगणकमेण नामस्स ।। १३४ ॥ व्याख्या-आयेषु त्रयोदशसु जीवस्थानेषु पंच पं
च सत्तास्थानानि, तत्र त्रीएयध्रुवसंझानि, तद्यया-घडशीतिरशीतिरष्टसप्ततिश्च, तथा दिनवतिरष्टाशीतिश्च. तत्राटसप्ततिः सूक्ष्मवादरैडियेषु तेजोवायुष्वाद्येषु चतुर्वृदयेषु तेजोवायुन वादुद्धतेषु वा एकविंशतिचतुर्विशत्युदययोः, हीडियादिषु पुनस्तेजोवायुजवाउनेष्वेवैकविंशतिचतुर्विंशत्युदययोः प्राप्यते, न शेषेषूदयेषु. संझिनः पुनर्गुणस्थानकक्रमेण हादशापि सत्ता. स्थानानि नामकर्मणो नवंति. तानि च यथाधस्तादुक्तानि तथा नावनीयानि. तदेवमुक्तानि
नामकर्मणो जीवस्थानेषु बंधोदयसत्तास्थानानि ॥ १४ ॥ सांप्रतं गत्यादिषु बंधोदयसत्ता- में स्थानविषयां सत्पदप्ररूपणां करोति
॥ मूलम् ॥-वनंति सत्त । नारयतिरिसुरगईसु कम्मा ।। नदीरणावि एवं | संतो
॥१४४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org