________________
नाग ४
टीका विस
पंचसं नाई अतिसु ॥ १३५ ।। व्याख्या-नारकतिर्यक्सुरगतिषु कर्माणि बध्यते सप्त अष्टौ वा.
तत्रायुबंधकाले अष्टौ, शेषकालं तु सप्त. तथा नदीरणाप्येवमेव, कमुक्तं नवति ? नदीरणा
पि सप्तानामष्टानां वा, तत्र स्वस्वायुषः पर्यंतावलिकायामुदीरणा न भवतीति सप्तानां, शे११४४ापकालं त्वष्टानामिति, तथा संति नदीर्णानि च नदयप्राप्तानि तिसृषु गतिषु देवनारकतिर्यग्
रूपास्वष्टैव, न तु कदाचनापि सप्त चत्वारि वा, तत्र कपकश्रेण्यादिप्रतिपत्तेरनावात. ॥१३॥
॥ मूलम् ॥-गुणन्निहियं मणुएसु । सगलतसाणं व तिरियपमिवरका ॥ मणुजोगीउनमाश्व । कायवई जहा सजोगीणं ॥ १६ ॥ व्याख्या-मनुष्येषु मनुष्यगतौ इंडिया. रे सकलानां पंचेंशियाणां कायारे त्रसानां गुणानिहितं गुणस्थानकेषु यदन्निहितं, तदखिलं दृष्टव्यं. तच्चेदं-यावदप्रमत्तसंयत्तगुणस्थानकं मिश्रगुणस्थानकवर्जितं तावत्सप्तानामष्टानां वा बंधः, तत्रायुधकाले सप्तानां, शेषकालं त्वष्टानां, इति मिश्रापूर्वकरणानिवृनिबादरगुण- स्थानकेषु सप्तानामेवैतेषामिति विशुश्त्वेनायुबंधासन्नवात. सूक्ष्मसंपरायगुणस्थानके घमां बंधः, तत्र मोहनीयस्यापि बंधानावात्, बादरकषायोदयानावात्.
१४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org