________________
चसं
नाग ४
का २५मा
म्यग्दृष्टेर्वा चतुर्णा संज्वलनानामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, यो- युगलयोरन्यतरद्युगल मिति चतसृणामुदयः, अत्रैका नंगकानां चतुर्विंशतिः अस्मिन्नेव चतुके नये वा जुगुप्सायां वा प्रक्षिप्तायां पंचानामुदयः, अत्र हे चतुर्विशती, जयजुगुप्सयोस्तु प्रक्षिप्तयोः षप्मामुदयः. अत्र चैका चतुर्विशतिर्नेगकानां, सर्वसंख्ययाऽपूर्वकरणे चतस्रश्चतु. विशतयः, इहाप्रमत्तोदया अपूर्वकरणोदयाश्च प्रमत्तोदयापेक्षया गुणस्थानकन्नेदमात्रेणैव नि. नाः, न परमार्थतः, इति प्रमत्तोदयग्रहणेनैव ते गृहीता दृष्टव्याः. अत एवाग्रेऽप्रमत्तोदयापूर्वकरणोदयन्नाविन्यश्चतुर्विंशतयो न पृथग्गणयिष्यंते. ॥ २५ ॥ संप्रति दशोदयादिषु यावत्यश्च. तुर्विंशतयो नवंति, तावतीनिर्दिदिक्षुराह
॥ मूलम् ||-दसगाश्सु चनवीसा । एकाधिकारदससगचनकं ॥ एका य नवसया। सठाई एवमुदयाणं ।। २६ ॥ व्याख्या-दशोदयादिषु चतुरुदयपर्यतेषूदयेषु यथासंख्यं नंग- कानां चतुर्विंशतिरेका, षट्, एकादश, दश, सप्त, चतस्रः, एका चेति नवंति. तत्र दशके एका चतुर्विंशतिमिथ्यादृष्टी, न चोदये. षट् , तत्र तिस्रो मिथ्यादृष्टी, सासादने मिश्रे अविर
॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org