SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ चसं नाग ४ टीका तुर्विशतिर्नेगकानां. सर्वसंख्यया देशविरतेरष्टौ चतुर्विंशतयः, प्रमत्तसंयते चतुरादयश्चत्वार नदयास्तद्यथा चतस्रः, पंच, षट् , सप्त. तत्र प्रमत्तसंयतस्यौपशमिकसम्यग्दृष्टेः कायिकसम्यग्दृष्टेर्वा संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, योयुगलयोरन्यतरद्युगलमिति चतस्रः, एतासां चतसृणां प्रकृतीनामुदयः प्रमत्तसंयते ध्रुवः. अत्रैका नंगकानां चतुर्विंशतिः, अस्मिन्नेव चतुष्के नये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते पंचानामुदयः, अत्र नंगकानां तिस्रश्चतुर्विंशतयः, तथा तस्मिन्नेव चतुष्के जयजुप्सयोर्वा नयवे. दकसम्यक्त्वयोर्वा जुगुप्सावेदकसम्यक्त्वयोर्वा प्रक्षिप्तयोः षस्लामुदयः, अत्रापि तिस्रश्चतुर्विंशतयो नंगकानां. नयजुगुप्सावेदकसम्यक्त्वेषु तु युगपत्प्रदिप्तेषु सप्तानामुदयः, अत्र नंगकानामेका चतुर्विशतिः, सर्वसंख्यया प्रमत्तेऽष्टौ चतुर्विंशतयः. एवमेवाप्रमनसंयतेऽपि चतुरादयश्चत्वार नदया अष्टौ चतुर्विंशतयः. अपूर्वकरणे चतुरादयस्त्रय नदयास्तद्यथा-चतस्रः पंच षट् . तत्रापूर्वकरणस्यौपशमिकसम्यग्दृष्टेः कायिकस ॥१५॥ १५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy