SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १२५६ । तस्मिन्नेव के जयजुगुप्सयोर्जय वेदकसम्यक्त्वयोर्जुगुप्सावेदकसम्यक्त्वयोर्वा प्रक्षिप्तयोरष्टानामुदयः. अत्राप्येकैकस्मिन् विकल्पे रंगकानां चतुर्विंशतिः प्राप्यते इति तिस्रश्चतुर्विंशतयः, जयजुगुप्सावेदकसम्यक्त्वेषु युगपत्प्रक्षिप्तेषु नवानामुदयः अत्र चैका जंगकानां चतुर्विंशतिः, सर्वसंख्यया अविरतसम्यग्दृष्टावष्टौ चतुर्विंशतयः, देशविरते पंचादयश्चत्वार नदयास्तद्यथा—पंच षट् सप्ताष्टौ तत्रौपशमिकसम्यग्दृष्टेः कायिकसम्यग्दृष्टेर्वा देशविरतस्य प्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमौ द्दौ क्रोधादिकौ, त्रयाणां वेदानामन्यतमो वेदः, च्योर्युगलयोरन्यतरयुगल मिति पंच, एतासां पंचानां प्रकृतीनामुदयो देश विरतेध्रुवः, अत्र प्रागुक्तक्रमेण अंगकानामेका चतुर्विंशतिः, 'जय जुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन प्रक्षिप्ते सामुदयः अत्र जयादिनिस्त्रयो विकल्पाः, एकैकस्मिंश्व विकल्पे जंगकानां चतुर्विंशतिरिति तिस्रश्चतुर्विंशतयः, तथा तस्मिन्नेव पंचके जयजुगुप्सयोरथवा जयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोः प्रक्षिप्तयोः सप्तानामुदयः अत्रापि तिस्रश्चतुर्विंशतयो जंगकानां. जयजुगुप्सावेदकसम्यक्त्वेषु पुनर्युगपत्प्रक्षिप्तेषु अष्टानामुदयः अत्र चैका च Jain Education International For Private & Personal Use Only भाग ४ ॥१२५६ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy