________________
पंचसं
टीका
१२५५॥
तथा सम्यग्मिथ्यादृष्टौ अनंतानुबंधिवजस्त्रयोऽन्यतमे क्रोधादयः, त्रयाणां वेदानामन्यतमो वेदः, योर्युगलयोरन्यतरद्युगलं सम्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयो ध्रुवः, प्र त्र प्रागुक्तक्रमेण जंगकानामेका चतुर्विंशतिः अस्मिन्नेव सप्तके नये वा जुगुप्सायां वा प्रहितायामष्टानामुदयः, अत्र हे चतुर्विंशती जंगकानां, जयजुगुप्सयोस्तु युगपत्प्रप्तियोर्नवानामुदयः, अत्र चैका चतुर्विंशतिजैगकानां, सर्वसंख्यया सम्यग्मिथ्यादृष्टौ चतस्रश्चतुर्विंशतयः तथा अविरतादीनां प्रविरतसम्यग्दृष्ट्यादीनां यथासंख्यं षडादिपूर्वाः प्रत्येकं चत्वार नदया जवंति तत्राविरतसम्यग्दृष्टौ षमादयश्चत्वार नदयाः, तद्यथा - बटू सप्त अष्टौ नव. तत्रीपशमिकसम्यग्दृष्टेः कायिकसम्यग्दृष्टेर्वा अविरतसम्यग्दृष्टेरनंतानुबंधिवजस्त्रयोऽन्यतमे क्रोधादिकाः, त्त्रयाणां वेदानामन्यतमो वेदः, इयोर्युगलयोरन्यतरयुगलमिति षसामुदयो ध्रुवः. अत्रापि प्रागिव जंगकानामेका चतुर्विंशतिः, श्रस्मिन्नेव षटूके नये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते सप्तानामुदयः अत्र जयादिषु प्रत्येकमेकैका चतुर्विंशतिः प्राप्यते इति चतस्रश्चतुर्विंशतयः.
Jain Education International
For Private & Personal Use Only
नाग ४
॥१२५५॥
www.jainelibrary.org