________________
ROIN कमावलिकायामतिकांतायामुदयः, ततो बंधावलिकायामतीतायामुदयोऽनिधीयमानो न वि--
नाग ४ रुध्यते, तथा तस्मिन्नेव सप्तके नयजुगुप्सयोरथवा जयानंतानुबंधिनोर्यघा जुगुप्सानंतानुबंटीका
धिनोः प्रदिप्तयोर्नवानामुदयः, तत्राप्येकैकस्मिन् विकल्पे प्रागुक्तक्रमण नंगकानां चतुर्विंश१२एगाभातिः प्राप्यते इति तिस्रश्चतुर्विशतयः, तथा तस्मिन्नेव सप्तके जयजुगुप्सानंतानुबंधिषु प्रदिप्ते
षु दशानामुदयः, अत्रैकैव नंगकानां चतुर्विंशतिः, सर्वसंख्यया मिथ्यादृष्टावष्टौ चतुर्विशतयः
सासणमीसे सगाइतिणुदया' सासादने मिश्रे च प्रत्येक सप्तादयो नवपर्यंतास्त्रय नदया नवंति. तद्यथा-सप्त अष्टौ नव. तत्रानंतानुबंध्यप्रत्याख्यानावरणसंज्वलनक्रोधादिनामन्यत- मे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, योर्युगलयोरन्यतरद्युगलमिति स
त. एतासां सप्तानां प्रकृतीनामुदयः सासादने ध्रुवः, अत्र प्रागुक्तक्रमेण नंगकानामेका चतु.) विशतिः, तथा तस्मिन्नेव सप्तके नये वा जुगुप्सायां वा प्रक्षिप्तायामष्टानामुदयः, अत्र हे च- २५
तुर्विशती नंगकानां, नयजुगुप्सयोस्तु युगपत्प्रदिप्तयोर्नवानामुदयः, अत्र चैका नंगकानां च-तुर्विंशतिः, सर्वसंख्यया तासादने चतस्रश्चतुर्विंशतयः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org