________________
पंचसं०
टीका
| १२५॥
तौ चैकैका, अष्टोदये एकादश, तद्यथा - तिस्रो मिध्यादृष्टौ हे सासादने, हे मिश्र, तिस्रोSaraसम्यग्दृष्टौ एका देशविरते. सप्तोदये दश, तद्यथा - मिथ्यादृष्टिसासादन मिश्रप्रमत्तसंयतेष्वेकैका, अविरतसम्यग्दृष्टौ देशविरते च तिस्रस्तिस्रः, पटू नदये सप्त तद्यथा - प्रविरतसम्यग्दृष्टावेका, देशविरते प्रमते च तिसूस्तिसूः, पंचकोदये चतसूः, तत्र देशविरतस्यैका, प्रमत्तस्य तिसूः, चतुष्कोदये एका, साच प्रमत्तस्य इति सर्वसंख्यया चत्वारिंशच्चतुर्विंशतयः ततश्चत्वारिंशच्चतुर्विंशत्या गुण्यते, जातानि नृदयविकल्पानां नवशतानि षष्ट्यधिकानि ॥ तथा
॥ मूलम् ॥ - बारसचनरोतिदुएक्क । गान पंचाई बंधगे नदया ॥ अब्बंधगेवि एक्को । तेसीया नवसया एवं ॥ २७ ॥ व्याख्या - पंचादिषु वैवस्थानेषु यथासंख्यं द्वादश चत्वारस्त्रयो एकश्चेत्युदय विकल्पा जवंति तथाहि — पंचविधबंधकाले योः प्रकृत्योरुदयः, तद्यथाचतुर्णी संज्वलनानामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, अत्र विनिर्वेदैश्चतुर्भिः संज्वलनैर्द्वादश जंगाः चतुर्विधबंधे त्वेककोदयः, तथाहि - चतुर्विधो बंधो भवति, पुरुष वेदबंध व्यवच्छेदे सति पुरुषवेदस्य च बंधोदयौ युगपच्यवविद्येते ततश्चतुर्विधबंधकाले ए
Jain Education International
For Private & Personal Use Only
भाग ४
११२५ ।
www.jainelibrary.org