SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ पंच जाग । टीका १२६णा ककोदय एव. स च चतुर्णा संज्वलनानामन्यतमः, अत्र च चत्वारो नंगाः, यतः कोऽपि सं- ज्वलनक्रोधेनोदयप्राप्तेन श्रेणिं प्रतिपद्यते. कोऽपि संज्वलनमानेन, कोऽपि संज्वलनमायया, कोऽपि संज्वलनलोनेनेति चत्वारो नंगाः. संज्वलनक्रोधबंधव्यवच्छेदे त्रिविधो बंधः, तत्राप्येकविध नदयः, नवरं संज्वलनक्रोधवर्जानां त्रयाणामन्यतम इति वक्तव्यः. अत्र त्रयो नंगाः, संज्वलनमानबंधव्यवच्छेदे विविधो बंधः, अत्राप्येकविध नदयः, केवलमेष संज्वलनमायालोनयोरन्यतरो दृष्टव्यः. अत्र हौ नंगी, संज्वलनमायाबंधव्यवजेदे एकविधो बंधः, तत्राप्युदय ए. कविधः, स च संज्वलनलोनोदयरूपोऽवगंतव्यः, अत्रैक एव नंगः, इह यद्यपि पंचादिषु बंधस्थानेषु संज्वलनानामुदयमधिकृत्य न विशेषः, तथापि बंधस्थानापेक्षया नेदोऽस्तीति नं गाः पृथग् गण्यंते. प्रमत्ताप्रमत्तापूर्वकरणानां तु बंधस्थानापेक्षयापि न नेदः, सर्वेषामपि ननवबंधकत्वात्. अतस्तेषां नंगाः पार्थक्येन न गएचंतेस्म. तथा प्रबंधकेऽपि सूमसंपराय एक- कोदयः, सर्वसंख्यया नदयविकल्पा इमे त्रयोविंशतिः, एते च पूर्वोदयविकल्पेषु प्रदिप्यंते. जातानि नवशतानि व्यशीत्यधिकानि. ॥ २७ ॥ अत्रैव मतांतरमाद १६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy