SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ पंचसं ॥ मूलम् ॥-चनबंधगेवि बारस । गोदए जाण तेहिं बूटहिं । बंधगन्नेएवं । पंचूनाग ४ सहस्समुदयाणं ॥ २० ॥ व्याख्या-इह केचिदाचार्याश्चतुर्विधबंधस्याप्याद्यविनागे वेदोटीका दयमिचंति. ततश्चतुर्विधबंधकेऽपि तन्मतेन हिकोदयन्नंगान त्रिनिर्वे दैश्चतुर्तिः संज्वलनैदि श जानीहि ? ते च बंधकन्नेदेन निनाः, तथाहि-पाश्चात्याः पंचविधबंधकसत्काः, इमे च १४ चतुर्विधबंधकसत्काः, तत एवं बंधकनेदेन निन्नस्तरेतैदिशनि गैः पूर्वोदयविकल्पेषु मध्ये प्रदिप्तरुदयानामुदयविकल्पानां पंचोनं सहस्रं नवति. नवशतानि पंचनवत्यधिकानि नवंतीत्यर्थः. यदा पुनर्बंधकन्नेदेन लंगानां नेदो न विवक्ष्यते; तथा ये पंचविधबंधे ये च चतुर्विधबंधे कोदयन्नंगास्ते एकरूपा एवेति हादशैव सर्वसंख्यया हिकोदयनंगाः. तथा ये एककोदयनंगास्तेऽपि बंधस्थानन्नेदेऽप्येकरूपा एवेति परमार्थतश्चत्वारः, तत एतेषु षोमशनंगेषु पूवोदय विकल्पेषु षष्ट्यधिकेषु नवशतप्रमाणेषु मध्ये प्रक्षिप्तेषु षट्सप्तत्यधिकानि नवशतान्युद- ॥१३६१ यविकल्पानां नवंति ॥ २० ॥ तथा चाद ॥ मूलम् ||-बारसदुगोदएहिं । हंगा चनरो य संपराएहिं ॥ सेसा तेच्चिय नंगा । न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy