________________
नाग ४
टीका
पंच व सयगवत्तरा एवं ॥२॥ व्याख्या-अत्र षष्ट्यर्थे तृतीया, ततोऽयमर्थः-झादशनंगा 1. कोदययोः, चत्वारः संपरायाणां संज्वलनानां शेषा नदयविकल्पास्त एव पूर्वोक्ताः षष्ट्यधि
कनवशतप्रमाणाः, तत एवं सर्वसंख्यया उदयविकल्पानां नव शतानि षट्सप्तत्यधिकानि ॥ १२६शा ॥ ए ॥ संप्रत्यमूनेव मोहनीयोदयान गुणस्थानकेषु चिंतयन्नाद
॥ मूलम् ॥-मिलाइ अपमत्त-तयाण अध्ठ होति नदयाणं ॥ चनवीसान सासाण । मीसअपुवाण चनचनरो ॥ ३० ॥ चनवीसगुणा एए। बायरसुदुमाण सत्तरस अन्ने ॥ स
सुवि मोहुदया। पन्नष्ठा बारससयान ॥३१॥ व्याख्या-नदयानामुदयविकल्पानां चतुर्विंशतयो मिथ्यादृष्ट्यादीनामप्रमत्तांतानां मिथ्यादृष्टयविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामष्टाव
टौ नवंति सासादनमिश्रापूर्वकरणेषु तु चतुस्रश्चतस्रः, एताश्च सर्वा अपि प्रागेव समपंचनासविता इति नेदानी नूयो नाव्यते. एताश्च सर्वसंख्यया पिंचाशत्. सा च चतुर्विंशत्या गु- एयते, ततो जातानि हादशशतानि अष्टचत्वारिंशदधिकानि. अन्ये च बादरसूक्ष्मयोः सप्तद
नंगाः, तग्राहि-अनंतरगायोक्तप्रकारेणानिवृत्तिबादरसंपराये पंचविधादौ सर्वसंख्यया षो
॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org