________________
नाग ४
पंचसं टीका
१५६३॥
मश, एकस्तु नंगी बंधानावे सूक्ष्मसंपराये. ततः सर्वेष्वपि गुणस्थानकेषु सर्वसंख्यया मो- हनीयस्योदयाः पंचषष्टयधिकानि हादश शतानि. एते एव च नंगा नदीरणायामपि दृष्टव्याः ॥ ३० ॥ ३१ ॥ तथा चाद
॥ मूलम् ॥-नदयविगप्पा जे जे । नदीरणा एव होति तेन ॥ अंतमुहुत्तियनदया । * समयादारननंगाय ॥ ३२ ॥ व्याख्या-ये ये नदयविकल्पाः स्वरूपतो बंधस्थानन्नेदतो गु
स्थानन्दतश्च प्रागुक्तास्ते ते सर्वेऽप्युदीरणायामप्यवगंतव्याः, नदयोदीरणयोः सहन्नावित्वात्. यद्यपि च वेदत्रयसंज्वलनानां पर्यंतावलिकायामुदीरणा न नवति, किंतु केवल एवोदयः, तथापि पर्यंतावलिको मुक्त्वा शेषकालमुदीरणा लन्यते, इति नंगसंख्या न व्याहन्यते. एते चैकोदयादयो दशोदयपर्यंता उदयाः, तदंतर्गता नंगाश्च सर्वेऽपि समयादारन्यांतौंदूर्तिका अवगंतव्याः, जघन्यत एकसामयिकाः, नत्कर्षतश्चातौहूर्तिका इत्यर्थः, तथाहि-चतुरुद- यादिषु दशोदयपर्यं तेष्ववश्यमन्यतमो वेदोऽन्यतरच युगलं विद्यते, वेदयुगलयोश्च मध्ये अन्यतरदवश्यं मुदू दारतः परावर्त ते. तऽक्तं मूलटीकायां-युगलेन वेदेन वा अवश्यं मुहू
॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org