________________
पंचसं
टीका
|१२६४||
दारतः परावर्त्तितव्यमिति तत उत्कर्षतः सर्वेऽप्युदया गंगाश्वांत मौहूर्तिका इति दकोदयैकोदयाञ्चातमैौहूर्त्तिकाः सुप्रतीता एव एकसामयिकता कथमिति चेदुच्यते - — यदा विवहिते नृदयसमयं वर्त्तित्वा द्वितीये गुणस्थानांतरे गच्छेत्तदावश्यं बंधस्थानभेदाद् गुणस्थानक - दात्स्वरूपतो वा निन्नमुदयांतरं जगांतरं वा यातीति सर्वेऽप्युदया जंगाश्च जघन्यत एकसामयिकाः ॥ ३२ ॥ संप्रति कस्य कर्मण नदयः कुत्र गुणस्थानके व्यवद्विद्यते ? इत्येतनिरूपयति
1
॥ मूलम् ॥ - मित्तं प्रणमीसं । चनरो चनरो कसाय वा कम्मं ॥ गइ अपुचे बक्कं । वेयकसाया परे तनु लोहो ॥ ३३ ॥ व्याख्या - मिथ्यात्वं मिथ्यादृष्टावुदयमधिकृत्य तिष्ठति, तत्र भवति, उत्तरत्र न भवतीत्यर्थः अनंतानुबंधिनः सासादने, मिश्र सम्यग्मिथ्यात्वं मिश्रे, तथा चत्वारोऽप्रत्याख्यानसंज्ञाः कषायाः क्रोधादयोविरतसम्यग्दृष्टौ चत्वारः प्रत्याख्यानावरणसंज्ञाः कषाया देशविरते वा ' सम्मति ' एतेष्वाविरतादिषु प्रप्रमत्तसंयतपर्यंतेषु सम्यक्त्वं वा तिष्ठति, सम्यक्त्वमुदयमधिकृत्य जजनीयमित्यर्थः, कदाचिद्भवति कदाचिन्नेति त
Jain Education International
For Private & Personal Use Only
भाग ४
॥१२६४ ॥
www.jainelibrary.org