SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १२६५॥ चौपशमिकसम्यग्दृष्टीनां कायिकसम्यग्दृष्टीनां वा न भवति, शेषाणां तु जवति तथा अपूकरणे हास्यरतिश्ररतिशोकमय जुगुप्सारूपं पट्कमुदयमधिकृत्य तिष्ठति, परतो न यातीत्यथे. तथा परे अनिवृत्तिबादरसंपराये त्रयो वेदाः, संज्वलनक्रोधमानमायारूपास्त्रयः कषायास्तिष्टति ततः सूक्ष्मसंपराये लोनः संज्वलनलोजस्तिष्टति, तत्र भवति परतो न भवतीत्यर्थः तदेवमुक्तानि मोहनीयस्य सप्रपंचमुदयस्थानानि ॥ ३३ ॥ संप्रति सत्तास्थानान्याह - ॥ मूलम् ॥ - श्रगसत्तगबक्कग। चनतिगडुग एक्क गादियावीसा || तेरसबारेक्कारस । संते पंचाई जा एक्कं ॥ ३४ ॥ व्याख्या - विंशतिरष्टक सप्तकषट्कचतुस्त्रिद्दिकैकाधिका, तथा त्रयोदश द्वादश एकादश, संते इति जावप्रधानो निर्देशः, ततः सत्तायां स्थानानि भवंति तथा पंचादि यावदेकं इदमुक्तं जवति — मोहनीयस्य सत्तास्थानानि पंचदश, तद्यथा— श्रष्टाविंशतिः, सप्तविंशतिः, षडूविंशतिः, चतुर्विंशतिः, त्रयोविंशतिः, द्वाविंशतिः एकविंशतिः, त्रयोदश, द्वादश, एकादश, पंच, चतस्रः, तिस्रः, हे एका चेति ॥ ३४ ॥ संप्रत्येषामेव सत्तास्थानानां गुणस्थानकेषु व्यवच्छेदमाद १५८ Jain Education International For Private & Personal Use Only नाग ४ |१२६५ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy