SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ४ टीका टाका १२६६। ॥मूलम् ।।-अणमिछमीससम्माण । अविरता अपमतजा खवगा ॥ समयं अध्क- साए । नपुंसपछी कमा बकं ॥ ३५ ।। पुवेयं कोहाई । नियट्टि नासेश् सुदुमनणुलोन्नं ॥ (साई गाया ) व्याख्या-अविरतादयो यावदप्रमत्ता अप्रमत्नपर्यवसाना अनंतानुबंधिमिथ्यात्वमिश्रसम्यक्त्वानां कपका नवंति. ततो ये कपकास्तेष्वविरतादिषु सप्तकं कियत्कालं प्राप्यते, परतः सर्वश्रा न नवतीति. तथा अनिवृनिबादरसंपरायः प्रथमतः समकमेककालमष्टौ कषायानऽप्रत्याख्यानप्रत्याख्यानावरणसंज्ञान विनाशयति. ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषट्कं, ततः पुरुषवेदं, ततः क्रमेण क्रोधमानमायारूपान् त्रीन् त्रीन संज्वलनान वि| नाशयति. सूक्ष्मसंपरायस्तनुलोन्नं किट्टीकृतलोनं विमाशयति. ___एतेन चतुर्विंशत्यादीनि हादशसत्तास्थानानि दृष्टव्यानि, त्रीणि चाग्रे व्याख्यास्यति तथाप्यसंमोहाथै सर्वाण्यपि नाव्यंते. तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः, ततः सम्यक्त्वे नु- चलिते सप्तविंशतिः, ततोऽपि सम्यग्मिथ्यात्वे नहलिते षड्विंशतिः, अनादिमिथ्यादृष्टेर्वा पम्विंशतिअष्टाविंशतिसत्कर्मणोऽनंतानुबंधिचतुष्टयकये चतुर्विंशतिः, ततोऽष्टसु अप्रत्याख्यान ॥२६६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy