________________
पंचसं
टीका
१२६
मायाय
प्रत्याख्यानावरणसंज्ञेषु कपितेषु कषायेषु त्रयोदश, ततो नपुंसकवेदे कपिते हादश, ततः नाग ४ स्त्रीवेदे पिते एकादश, ततः षट्सु नोकषायेषु कीणेषु पंच, ततोऽपि पुरुषवेदे कीणे चत-५ तस्रः, ततोऽपि संज्वलनक्रोधे कीणे तिस्रः, ततः संज्वलनमाने कीणे , ततोऽपि संज्वलनमायायां वीणायामेको लोन इति. ।। ३५ ॥ संप्रति गुणस्थानेषु सत्तास्थानानि चिंतयत्राह
॥ मूलम् ॥-तिन्नेगतिपणचनसु । तेक्कारस चनतिसंताणि ॥ ( गाथाई) व्याख्यामिथ्यादृष्टिगुणस्थानके त्रीणि सनास्थानानि, तद्यथा-अष्टाविंशतिः, सप्तविंशतिः, षविंशतिश्च, सासादनसम्यग्दृष्टिगुणस्थाने एकं सत्तास्थानं अष्टाविंशतिः, सम्यग्मिथ्यादृष्टिगुणस्थानके त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः, सप्तविंशतिश्चतुर्विंशतिश्च. तथा चतुघु गुणस्थानकेषु अविरतदेशविरतप्रमत्ताप्रमत्तलकणेषु प्रत्येक पंच सत्तास्थानानि नवंति, त| द्यथा-अष्टाविंशतिः, चतुर्विंशतिः, त्रयोविंशतिः, हाविंशतिः, एकविंशतिश्च. अपूर्वकरणे त्री- १२६॥ णि सत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिः. अनिवृत्तिवादरसंपराये ए. कादशसत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिस्त्रयोदश हादश एकादश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org