________________
पंचसं
टीका
१२६८ ।
पंच चतस्रस्तिस्रो हे एका च. सूक्ष्मसंपराये चत्वारि सत्तास्थानानि तद्यथा - अष्टाविंशति. श्चतुर्विंशतिरेकविंशतिरेका च नृपशांतमोहगुणस्थानके त्रीणि सत्तास्थानानि तद्यथा— अ ष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्व एतानि सर्वाण्यपि संवेधचिंतायां नावयिष्यते इति नेद जाव्यंते ॥ ३६ ॥ संप्रति बडूविंशत्यादीनां सत्तास्थानानां प्रागनुक्तानां संभवमाद
|| मूलम् ॥ - वीसलाइ मिछे । नवललाएव सम्ममीसाएं ॥ चनवीसाणवी जोए । जावो जूनवि मिठान ॥ ३७ ॥ व्याख्या - पडूविंशतिः सत्तास्थानमनादिमिथ्यादृष्टेः प्राप्यते अथवा अष्टाविंशतिसत्कर्मणः सम्यक्त्वसम्यग्मिथ्यात्वयोरुहलने सति सम्यक्त्वं चोहल्य यावदद्यापि सम्यग्मिथ्यात्वं नोइलयति तावत्सप्तविंशतिः प्राप्यते, अनंतानुबंधिनां विसंयोजने कृते चतुर्विंशतिः, विसंयोजना कृपला. ननु यदि अनंतानुबंधिनो विसंयोजितास्ततस्ते: पामसद्भूतानां कथं नूयोऽपि सत्ताप्रादुर्भाव नृच्यते ? मिथ्यात्वात् तथा चाद - ' जावो नूवि मिठान ' ॥ ३७ ॥ संप्रति यो यस्या मोहनीयप्रकृतेरुद्दल कस्तस्यास्तमाद
॥ मूलम् ॥ - सम्ममी साणं मित्रो । सम्मो पढमास दोइ नवलगो ॥ बंधावलियान -
Jain Education International
For Private & Personal Use Only
भाग ४
॥ १२६॥
www.jainelibrary.org