________________
पंचसं०
टीका
१२६||
प्पिं । नदन संकेतदलिपस्स ॥ ३० ॥ व्याख्या सम्यक्त्वसम्यग्मिथ्यात्वयोरुहलको मिथ्यादृष्टिः, प्रथमानां कषायाणामनंतानुबंधिनामुलकः सम्यग्दृष्टिरविरतसम्यग्दृष्ट्यादिः तेषामनंतानुबंधिनामुद्दलितानां भूयोऽपि मिथ्यात्वप्रत्ययतो बानां बंधावलिकायामतीतायां बंधप्रथमसमये यत्प्रकृत्युत्तरदलिकं संक्रांतं, तत्संक्रमावलिकातिक्रांतं भवतीति तस्य संक्रांतस्योदयो जवति एतच्च प्रागेव ज्ञावितं तदेवमुक्तानि सप्रपंचं सत्तास्थानानि ॥ ३८ ॥ संप्रति बंधोदयसत्तास्थानानां परस्परं संवेधमाद
॥ मूलम् ॥ -बावीसं बंधते । मिले सत्तोदयंमि अडवीसा || संतं बसत्तवीसा य । दोति सेसेसु नदसु || ३५ ॥ व्याख्या-- - द्वाविंशतिं बघति मिथ्यादृष्टौ सप्तोदये श्रष्टाविंशतिरेकं सत्तास्थानं जवति नेतरे, कश्वमेतदवसीयते ? इति चेडुच्यते - इह यतः सप्तोदयो - तानुबंध्युदयरहितो जवति, अनंतानुबंध्युदयरहितश्च मिध्यादृष्टिरवश्यमष्टाविंशतिसत्कर्मा. तथाहि — येन पूर्व सम्यग्दृष्टिना सता अनंतानुबंधिन नहलितास्ततः कालांतरे परिणामवशतो मिथ्यात्वं गतेन भूयोऽपि मिथ्यात्वप्रत्ययेन ते बहुमारज्यंते, स एव मिथ्यादृष्टिर्बंधा
Jain Education International
For Private & Personal Use Only
भाग ४
।१२६५
www.jainelibrary.org