SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ नाग ४ * स्त्रीपुरुषवेदयोः, आद्यतवर्जानां चतुर्णा संस्थानानां, तिर्यग्जातेश्व, सर्वसंख्यया चतुर्दशप्रक- तीनां तिर्यकपंचेंशियः संज्ञी, अष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट नत्कृष्टानुनागोदीरटीका णास्वामी. ॥ ३ ॥ १११॥ ॥ मूलम् ॥–तिगपलियान सम्मत्तो । मणुन मणुयगई नुसननरलाणं ॥ पऊत्ता च. नगश्या । नकोससगानगाणं तु ॥ ४ ॥ व्याख्या-त्रिपल्योपमायुष्कः समाप्तः सर्वान्निः पर्याप्तिन्निः पर्याप्तो मनुष्यः सर्वविशुझे मनुष्यगतिवर्षननाराचसंहननौदारिकसप्तकानाHd मुत्कृष्टानुनागोदीरणास्वामी. तथा पर्याप्ताश्चतुर्गतिकाः स्वस्वायुषामुत्कृष्टस्थितौ वर्तमाना- स्त्रयाणामायुषां विशु नरकायुषः सर्वसंक्किष्टा नकृष्टानुनागोदीरणास्वामिनो नवंति. ५) ॥ मूलम् ॥-हस्सटिईपजत्ता । तन्नामाविगलजाइसुहुमाणं ॥ श्रावर निगोयएगि-दिया•णमिद बायरा न वरं ॥ ५ ॥ व्याख्या-हस्वस्थितिका जघन्यस्थितिकाः पर्याप्तकास्त- नामानो हीडियादिजातिसूक्ष्मनामकर्मानुसारिनामानो विकलेंडियजातीनां सूदमनाम्नश्चोत्कृष्टानुत्तागोदीरणां कुर्वति. एतउक्तं नवति-त्रिचतुरिंझ्यिाः सूदमाश्च सर्वजघन्यस्थिती ॥१९१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy