SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग टीका वर्तमानाः सर्वपर्याप्तिन्निः पर्याप्ताः सर्वसंक्लिष्टा यासंख्यं क्षित्रिचतुरिंडियजातिनाम्नां सू- क्ष्मनाम्नश्चोत्कृष्टानुन्नागोदारणास्वामिनः, ह्रस्व स्थितौ च वर्तमानाः सर्वसंक्लिष्टा नवंतीति तदुपादानं, तथा स्थावरसाधारणैकेश्यि जातिनाम्नां जघन्य स्थितौ वर्तमाना बादरैकेंझ्यिाः सवपर्याप्तिपर्याप्ताः सर्वसंक्लिष्टाः स्थावरनाम्नः स्थावराः साधारणनाम्नः साधारणाः, एकेंदि यजातेरुनयेऽपि नत्कृष्टानुनागोदीरणास्वामिनो वेदितव्याः, बादराणां च महान संक्लेशो नवतीति तपादानं ॥ ५ ॥ ॥ मूलम् ॥–आहारतणूपऊत्त-गो य चनरंसमन य लहुगाणं ॥ पत्तेयखगएरघाय । तश्यमुत्तीण य विसुःझे ॥ ६ ॥ व्याख्या-दारकतन्वा आहारकशरीरेण पर्याप्तः, आ दारकशरीरसंयुतः, सर्वान्निः पर्याप्तितिः पर्याप्त इत्यर्थः, सर्वविशुः समचतुरस्रसंस्थान- मृउलघुस्पर्शप्रत्येकप्रशस्तविहायोगतिपराघातानां तृतीयस्याश्च मूर्तेरादारकशरीरनाम्नः, स- वसंख्यया त्रयोदशप्रकृतीनामुत्कृष्टानुनागोदीरणास्वामी, ॥ ६ ॥ ॥ मूलम् ॥-नत्तरवेनधि जई । नकोयस्सायवस्स खरपुढवी ॥ नियगगईणं नणिया। ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy