SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं तइए समएणुपुत्रीणं ॥ ७ ॥ व्याख्या-उत्तरवैक्रिये वर्तमानो यतिः पर्याप्तः सर्वविशुः न- द्योतनाम्न नत्कृष्टामनुनागोदीरणामाधत्ते. तथा मनुष्यदेवानुपूर्योर्विशुक्षाः, नरकगतितिर्यगाटीका नुपूर्योः संक्लिष्टाः, निजगतीनां स्वस्वगतीनां तृतीयसमये वर्तमाना उत्कृष्टानुन्नागोदीरका ११२॥ वेदितव्याः ॥ ७ ॥ ॥ मूलम् ॥-जोगते सेसाणं । सुन्नाणमियराण चनसुवि गईसु ॥ पजत्तुकमिन्छे । सुलहीणेसु नहोणं ॥ ७ ॥ व्याख्या-सयोगिकेवलिनोंते चरमसमये वर्तमानस्य शेषाणामुक्तव्यतिरिक्तानां शुनप्रकृतीनां तैजससप्तकमृदुलघुवर्जशेषशुनवर्णादिनवकागुरुलघुस्थिरशुनसुलगादेययश कोर्निनिर्माणोच्चैर्गोत्रतीर्थकरनान्मां पंचविंशतिसंख्यानामुत्कृष्टानुनागोदीरणा नवति इतरासां चाशुनप्रकृतीनां मतिश्रुतमनःपर्यायकेवलज्ञानावरणकेवलदर्शनावरणमिथ्या- म त्वषोडशकायकर्कशगुरुवर्जशेषकुवर्णादिसप्तकास्थिराशुन्नरूपाणामेकत्रिंशत्प्रकृतीनां चतका सृष्वपि गतिषु ये मिथ्यादृष्टयः सर्वपर्याप्तिपर्याप्ता नत्कृष्टे संक्लेशे वर्तमाना नत्कृष्टानुनागो ॥११२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy