________________
नाग ४
पंचसं तइए समएणुपुत्रीणं ॥ ७ ॥ व्याख्या-उत्तरवैक्रिये वर्तमानो यतिः पर्याप्तः सर्वविशुः न-
द्योतनाम्न नत्कृष्टामनुनागोदीरणामाधत्ते. तथा मनुष्यदेवानुपूर्योर्विशुक्षाः, नरकगतितिर्यगाटीका
नुपूर्योः संक्लिष्टाः, निजगतीनां स्वस्वगतीनां तृतीयसमये वर्तमाना उत्कृष्टानुन्नागोदीरका ११२॥ वेदितव्याः ॥ ७ ॥
॥ मूलम् ॥-जोगते सेसाणं । सुन्नाणमियराण चनसुवि गईसु ॥ पजत्तुकमिन्छे । सुलहीणेसु नहोणं ॥ ७ ॥ व्याख्या-सयोगिकेवलिनोंते चरमसमये वर्तमानस्य शेषाणामुक्तव्यतिरिक्तानां शुनप्रकृतीनां तैजससप्तकमृदुलघुवर्जशेषशुनवर्णादिनवकागुरुलघुस्थिरशुनसुलगादेययश कोर्निनिर्माणोच्चैर्गोत्रतीर्थकरनान्मां पंचविंशतिसंख्यानामुत्कृष्टानुनागोदीरणा नवति
इतरासां चाशुनप्रकृतीनां मतिश्रुतमनःपर्यायकेवलज्ञानावरणकेवलदर्शनावरणमिथ्या- म त्वषोडशकायकर्कशगुरुवर्जशेषकुवर्णादिसप्तकास्थिराशुन्नरूपाणामेकत्रिंशत्प्रकृतीनां चतका सृष्वपि गतिषु ये मिथ्यादृष्टयः सर्वपर्याप्तिपर्याप्ता नत्कृष्टे संक्लेशे वर्तमाना नत्कृष्टानुनागो
॥११२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org