SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥१८५॥ सां प्रकृतीनामुत्कृष्टां स्थितिं बध्वा बंधावलिकायामतीतायामुदयावलिकात नृपरितनों स कलामपि स्थितिमुदीरयति तत सामावलिका छिकहोना उत्कृष्टा स्थितिरुदीरणायोग्या. इद सम्यक्त्वस्यांतर्मुहूर्त्तमदाबेदः सम्यग्मिथ्यात्वस्यांतर्मुहूर्त्तहिकं बंधोत्कृष्टानां त्वावलिका हिकं, तत्तदयवतश्च स्वामिनः || ४‍ || ॥ मूलम् ॥ - मणुयाणुपुविश्राहार-देवदुग सुहुमविगलतियगाणं ॥ श्रयावस्स य परिवरुण - मंतमुहुहीणमुक्कोसो ॥ ५० ॥ व्याख्या - मनुजानुपूर्व्याहारकसप्तकं, देवधिकं देवगतिदेवानुपूर्वीक्षणं, सूक्ष्म त्रिकं सूक्ष्मापर्याप्तसाधारणरूपं, विकलत्रिकं द्वित्रिचतुरिंडियजातिरूपं श्रातपनाम, इत्येतासां सप्तदशप्रकृतीनां या नत्कृष्टा स्थितिः, सा नत्कृष्टबंधात्मतिपत सति अंतर्मुहूर्तेन हीना नदीरणायोग्या. इयमत्र ज्ञावना - इह कश्वित्तथाविधपरिणामविशेषतो नरकानुपूर्व्या नत्कृष्टां स्थितिं विंशतिसागरोपमकोटी कोटी प्रमाणां बध्ध्वा ततः शुपरिणाम विशेषतो मनुष्यानुपूर्व्याः पंचदशसागरोपमकोटी कोटी प्रमाणां बहुमारजते. तत स्तस्यां मनुष्यानुपूर्वीस्थितौ बध्यमानायां प्रावलिकाया नपरि बंधावलिकादीनामावलिकात Jain Education International For Private & Personal Use Only नाग ॥१०८ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy