________________
टीका
पंचसं नपरितनी सर्वामपि नरकानुपूर्वी स्थितिं संक्रामयति. ततो मनुष्यानुपूर्या अपि विंशतिसाग- नाग
रोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता, मनुष्यानुपूर्वी च बनन् जघन्ये
नाप्यंतर्मुहू कालं यावद्वधाति. ॥
तच्चांतर्मुदूर्जमावलिकोनविंशतिसागरोपमकोटीकोव्यास्त्रुध्यति बंधानंतरं च कालं कृत्वाश अनंतरसमये मनुष्यानुपूर्वीमनुन्नवतस्तस्या नत्कृष्टा स्थितिरंतर्मुहूर्तोना विंशतिसागरोपमकोटीकोटीप्रमाणा नदोरणायोग्या. ननु मनुष्यगतेरपि पंचदशसागरोपमकोटीकोट्यो बंधेनो.
स्कृष्टा स्थितिः प्राप्यते, तश्रा मनुष्यानुपूर्या अपि, न त्वेकस्या अपि विंशतिसागरोपमकोटी. - कोट्यः, तत नन्ने अपि संक्रमोत्कृष्ट संक्रमोत्कृष्टत्वाविशेषे च कथं मनुष्यगतेरिव मनुष्यानु
पूर्व्या अपि पावलिकात्रिकहीना नत्कृष्टा स्थितिरुदोरणायोग्या न नवति ? तदयुक्तं, मनुष्याअनुपूर्त्या अनुदयसंक्रमोत्कृष्टत्वात्. नक्तं च प्राक्-'मणुयाणुपुचिमीसग । आहारगदेवजुय- १r
विगलाणि ॥ सुहुमाइतिगं तिछं । अणुदयसंकमणा नकोसा ॥१॥' अनुदयसंक्रमोत्कृटानां चोक्तयुक्त्यांतर्मुढोनाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात्, मनुष्यगतिस्तूदयसंक्रमो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org