SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ टीका पंचसं नपरितनी सर्वामपि नरकानुपूर्वी स्थितिं संक्रामयति. ततो मनुष्यानुपूर्या अपि विंशतिसाग- नाग रोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता, मनुष्यानुपूर्वी च बनन् जघन्ये नाप्यंतर्मुहू कालं यावद्वधाति. ॥ तच्चांतर्मुदूर्जमावलिकोनविंशतिसागरोपमकोटीकोव्यास्त्रुध्यति बंधानंतरं च कालं कृत्वाश अनंतरसमये मनुष्यानुपूर्वीमनुन्नवतस्तस्या नत्कृष्टा स्थितिरंतर्मुहूर्तोना विंशतिसागरोपमकोटीकोटीप्रमाणा नदोरणायोग्या. ननु मनुष्यगतेरपि पंचदशसागरोपमकोटीकोट्यो बंधेनो. स्कृष्टा स्थितिः प्राप्यते, तश्रा मनुष्यानुपूर्या अपि, न त्वेकस्या अपि विंशतिसागरोपमकोटी. - कोट्यः, तत नन्ने अपि संक्रमोत्कृष्ट संक्रमोत्कृष्टत्वाविशेषे च कथं मनुष्यगतेरिव मनुष्यानु पूर्व्या अपि पावलिकात्रिकहीना नत्कृष्टा स्थितिरुदोरणायोग्या न नवति ? तदयुक्तं, मनुष्याअनुपूर्त्या अनुदयसंक्रमोत्कृष्टत्वात्. नक्तं च प्राक्-'मणुयाणुपुचिमीसग । आहारगदेवजुय- १r विगलाणि ॥ सुहुमाइतिगं तिछं । अणुदयसंकमणा नकोसा ॥१॥' अनुदयसंक्रमोत्कृटानां चोक्तयुक्त्यांतर्मुढोनाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात्, मनुष्यगतिस्तूदयसंक्रमो For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy