SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पंचस० जाग ४ टीका M १९४७ । दयपयाई तु मोहस्स ॥ ११ ॥ व्याख्या-व्याख्यातार्या ॥ ११०॥ !! मूलम् ॥-एव जोगुव नगा । लेसाईनेयन बहुनेया ॥ जा जस्स जम्मिन । गु-4 णसंखंसा । तम्मि गुणकारो ॥ १११ ॥ व्याख्या-एवमनंतरोक्तानुसारेण नदयनंगानामु-र दयपदानां च योगोपयोगलेश्यादिनेदतो बहवो नेदा नवंति. तेषां च दानामानयनप्रयोगमाह-'जा जस्सेत्यादि' या संख्या यस्य योगोपयोगादेर्यस्मिन् गुणस्थानके प्राप्यते, सा संख्या तस्मिन गुणस्थानके गुणकारः, तत्र योगानां बहुवक्तव्यत्वात्. ॥ १११ ॥ तान् विहार य प्रश्रमत उपयोगन्नेदतो दानाह... ॥ मूलम् ॥–नदयाणुवनगेसु । सगसयरिसया तिनुत्तरा हुंति ॥ पणासए य सहस्सा । तिनिसया चेव पन्नारा ॥ ११२ ।। व्याख्या-इह मिथ्यादृष्टावष्टौ चतुर्विंशतयः, सासादने चत्वारः, मिश्रे चत्वारः, अविरतसम्यग्दृष्टेरष्टौ, देशविरतस्याष्टौ, प्रमत्तसंयतस्याष्टौ, अपूर्वक- ॥१३७७। रणे चतस्रः, तथा मिथ्यादृष्टौ सासादने सम्यग्मिण्यादृष्टौ च प्रत्येक मत्यज्ञानश्रुताज्ञानवि. नंगज्ञानचकुरचकुर्दर्शनरूपाः पंच उपयोगा: अविरतसम्यग्दृष्टिदेशविरतयोर्मतिश्रुतावधिज्ञा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy