________________
पंच
पंचाशदधिकानि. तत एते चतुर्विशत्या गुण्यंते, जातानि चतुरशीतिशतान्यष्टचत्वारिंशद- नाग । धिकानि, नतो 'बायरनदयएएहिंति ' अनिवृत्तिबादरोदयपदानि प्रागुतान्यष्टाविंशतिसंख्या-4
टीका
नि प्रक्षिप्यंते.
॥१३७६॥
सूक्ष्मसंपरायगतं चैकमबंधकपदं, ततस्तेन रहिता परिपूर्णा पदसंख्या नवति. सा च त्रयोविंशत्यूनानि पंचाशीतिशतानि ( ४७७) अथवा पंचविधबंधके चतुर्विंशतिपदानि, च. तुष्कबंधके चत्वारि, त्रिकबंधके त्रीणि, चिकबंधके हे, एककबंधके एकं, अबंधके च सूक्ष्म संपराये एकं, इत्येवं बंधकन्नेदेन सर्वसंख्यया पंचविंशत्पदानि, तानि पूर्वोक्तराशौ प्रक्षिप्यते ततस्त्यशीत्यधिकानि चतुरशीतिशतानि पदानां नवैति. (४३) अथवा चतुर्विधबंधक. स्य मतांतरेण हादश कोदयनंगाः प्राप्यते. तेषां च पदानि चतुर्विंशतिः, ततस्तान्यपि यदा प्रक्षिप्यंते, तदा सप्तोत्तराणि पंचाशीतिशतानि पदानां नवंति. ( ०५०७)॥१॥ ॥ १० ॥ एतदेव संख्यात्रयं वक्तुकाम पाह
॥ मूलम् ॥ तेवीमूणा सत्तरस-वङिया अहव सत्तअहिया ॥ पंचासीइसयाई । न.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org