________________
लाग
१०१॥
॥ श्रीजिनाय नमः॥ ॥ अथ श्रीपंचसंग्रहटीका प्रारभ्यते ॥
( चतुर्थो नागः) ___ मूलक -( श्रीचंदर्षिमहत्तर )-टीकाकार-( श्रीमलयगिरिजी) उपावी प्रसिःकरनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) संप्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह
॥ मूलम ॥-मिछत्तस्स चनहा । धुवोदयाणं तिहा न अजहन्ना ॥ सेसविगप्पा ऽवि. हा । सबविगप्पा न सेसाणं ॥ ४ ॥ व्याख्या-मिथ्यात्वस्याऽजघन्या स्थित्युदीरणा चतुविधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तत्र मिथ्यादृष्टेः प्रश्रमं सम्यक्त्वमुत्पादयतो मि. च्यात्वस्य प्रयमस्थितौ समयाधिकावलिकाशेषायां जघन्या स्थित्युदोरणा, सा च सादिरध्रुवाच. सम्यक्त्वाच्च प्रतिपततोऽजघन्या, सा च सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे अन्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org