________________
टीका
वसं व्यत्नव्यापेकया. तथा ध्रुवोदयानां पंचविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपंचवि- नाग
धांतरायतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुनाशुनागुरुलघुनिर्माणाख्यानां सप्तचत्वारिं
शसंख्यानामजघन्या स्थित्युदीरणा विधा त्रिप्रकारा, तद्यथा-अनादिर्बुवा अध्रुवा च. त१७शा श्राहि-झानावरणपंचकांतरायपंचकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां चतुर्दशप्रकृती.
नां वीणकषायस्य स्वगुणस्थानस्य समयाधिकावलिकाशेषे वर्तमानस्य जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च, शेषा सर्वाप्यजघन्या, सा चाऽनादिः सदैवनावात्. ध्रुवाध्रुवे पूर्ववत. तैजससप्तकादोनां त्रयस्त्रिंशत्संख्यानां नामप्रकृतीनां जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये प्राप्यते, सा च सादिरध्रुवा च, ततोऽन्या सर्वाप्यजघन्या, सा चाऽनादिः, धूवानवे पूर्ववत्. एतासामेव मिथ्यात्वादिप्रकृतीनामष्टचत्वारिंशत्संख्याकानां शेषविकल्पा)
नत्कृष्टानुत्कृष्टजघन्यरूपा विधा हिप्रकारास्तद्यथा-सादयोऽध्रुवाश्च. तथाहि-एतासामुत्कृ- ॥१०२ मटा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टे संक्लेशे वर्तमानस्य कियत्कालं प्राप्यते, ततः समयांतरे
तस्याप्यनुत्कृष्टा, ततो हे अपि साद्यध्रुवे, जघन्या च प्रागेव नाविता. शेषाणां च प्रकृतीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org