________________
पंचसं
जाग
टीका
दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा नत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा विविधास्तद्यथा4 सादयोऽध्रुवाश्च. साद्यध्रुवत्वं चाध्रुवोदयत्वाचावनीयं. कृता साद्यादिप्ररूपणा ॥ ७ ॥ संप्रत्यहादस्य स्वामित्वस्य च प्रतिपादनार्थमाह
॥ मूलम् ।।-सामित्नक्षाव्या । हसिकमेण तुल्लान ॥ बाहुल्लेणं विसेस । जं जा. - ताण तं वो ॥ ४॥ व्याख्या-स्वामित्वाशदौ इह स्थित्युदीरणाधिकारे स्थितिसंक्र.
मेण तुल्यौ बाहुल्येन वेदितव्यौ, यथा स्थितिसंक्रमे स्वामित्वमाडेदश्च प्रागन्निहितस्तत्रापि बाहुल्येनावगंतव्य इत्यर्थः. विशेषस्तु यो यासां विद्यते तं तासां वक्ष्ये ॥ ४०॥ एतदेव नावयति
॥ मूलम् ॥-अंतोमुहुनहीणा । सम्मे मीसंमि दोहि मिस्स ॥ श्रावलियुगेण हीणा । बंधुक्कोसाण परमाई ॥ ४ए ॥ व्याख्या-मिथ्यात्वस्य स्थितिः सप्ततिसागरोपमकोटीकोटीप्रमाणा अंतर्मुहूोंना सती सम्यक्त्वे नदीरणायोग्या, मिश्रे सम्यग्मिथ्यात्वे पुनः सैव मिथ्यात्वस्थिति:न्यामंतर्मुहूर्ताच्यां होना नदीरणायोग्या. श्यमत्र नावना-सप्ततिसाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org