SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ पंचसं जाग टीका दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा नत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा विविधास्तद्यथा4 सादयोऽध्रुवाश्च. साद्यध्रुवत्वं चाध्रुवोदयत्वाचावनीयं. कृता साद्यादिप्ररूपणा ॥ ७ ॥ संप्रत्यहादस्य स्वामित्वस्य च प्रतिपादनार्थमाह ॥ मूलम् ।।-सामित्नक्षाव्या । हसिकमेण तुल्लान ॥ बाहुल्लेणं विसेस । जं जा. - ताण तं वो ॥ ४॥ व्याख्या-स्वामित्वाशदौ इह स्थित्युदीरणाधिकारे स्थितिसंक्र. मेण तुल्यौ बाहुल्येन वेदितव्यौ, यथा स्थितिसंक्रमे स्वामित्वमाडेदश्च प्रागन्निहितस्तत्रापि बाहुल्येनावगंतव्य इत्यर्थः. विशेषस्तु यो यासां विद्यते तं तासां वक्ष्ये ॥ ४०॥ एतदेव नावयति ॥ मूलम् ॥-अंतोमुहुनहीणा । सम्मे मीसंमि दोहि मिस्स ॥ श्रावलियुगेण हीणा । बंधुक्कोसाण परमाई ॥ ४ए ॥ व्याख्या-मिथ्यात्वस्य स्थितिः सप्ततिसागरोपमकोटीकोटीप्रमाणा अंतर्मुहूोंना सती सम्यक्त्वे नदीरणायोग्या, मिश्रे सम्यग्मिथ्यात्वे पुनः सैव मिथ्यात्वस्थिति:न्यामंतर्मुहूर्ताच्यां होना नदीरणायोग्या. श्यमत्र नावना-सप्ततिसाग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy