________________
पंच सं०
टीका
॥१३४४।।
श्राहि — बंधसत्ते अधिकृत्यान्येषामपि ताः प्रकृतयोऽयोग्या जवंति नत्वेकांतेन तिरश्वामेव. तत दयोदर अधिकृत्येति व्याख्यातं श्रनेनाप्युक्तेन किं प्रयोजनमिति चेदुच्यते - पूर्वं हि तत्र तत्र प्रदेशे एकांततिर्यग्योग्या निर्दिष्टा न च तत्र नामग्राहमुपदर्शिता ग्रंथगौरवनयातू. इद तु नामत्रयोदशकमवश्यं वक्तव्यं ततो लाघवमुपजीव्येदाऽप्रस्तावे ऽप्युक्ता ॥ ९३ ॥ अथ यानि त्रीण्यध्रुवसंज्ञानि सत्तास्थानानि प्रागुपदर्शितानि तानि केषु जीवेषु प्राप्यंते ? इत्युच्यते
॥ मूलम् ॥ - एगिंदिसु पढमदुगं । वाक्रतेक्कसु तईयगमणिचं ॥ श्रहवा पण तिरिएसु | तस्सं नमिगिंदियाईसु ॥ ए४ ॥ व्याख्या - एर्केडियेषु पृथिव्यं बुवनस्पतिरूपेषु प्रथमधिकं षडशीत्यशीतिरूपं नित्यं अध्रुवसंज्ञं प्राप्यते. तृतीयं पुनरनित्यध्रुवसं प्रष्टसप्ततिरूपं सत्तास्थानं तेजोवायुषु प्राप्यते, नान्येषु तेषामेव मनुष्यहिकोछलकत्वात् श्रश्रवा तेजोवायुज्य नत्य एकेडियादिषु तिर्यकूपंचेंश्यिपर्यवसानेषु मध्ये समागतस्य तत्तृतीयं प्रध्रुवसं सत्तास्थानं कियत्कालं लभ्यते, यावन्नाद्यापि मनुष्यद्दिकं बध्नाति इद तेजोवायवः स्वनवाद्धृत्य तिर्य
Jain Education International
For Private & Personal Use Only
नाग 8
॥ १३४४
www.jainelibrary.org