SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १३४५! वेवोत्पद्यते, न मनुष्यादिषु तत नक्तं एकेंदियादिषु तिर्यकूपंचेंशिय पर्यवसानेष्विति ॥ ए४ ॥ संप्रति गतिषु सत्तास्थानप्ररूपणार्थमाह ॥ मूलम् ॥ - पढमं पढमगहीणं । नरए मिमि प्रधुवगतिगजुत्तं ॥ देवे साइचनक्कं । तिरिएसु प्रतिवमिवसत्ताणि ॥ ९५ ॥ व्याख्या - प्रथमं सत्तास्थानचतुष्कं प्रथमकसत्तास्थानदीनं नरके नरकगतौ प्राप्यते इदमुक्तं भवति — नरकगतौ त्रीणि सत्तास्थानानि प्राप्यंते, तद्यथा— छिनतिरेकोननवतिरष्टाशीतिश्च त्रिनवतिस्तु न प्राप्यते. त्रिनवतिर्दि तीर्थकरादाकधिकसहिता भवति न च तीर्थकरादारक सत्कर्मा नरकेषूत्पद्यते इति तथा तदेव प्रथामं सत्तास्थानचतुष्कं प्रथशमकसत्तास्थानदीनं अध्रुवसंज्ञसत्तास्थानत्रिकयुक्तं मिथ्यादृष्टौ नवति, प्रतापीयं जावना - मिथ्यादृष्टौ षट् सत्तास्थानानि, तद्यथा — द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टासप्ततिश्च विनवतिस्तु न भवति, तीर्थकराहारक सत्कर्मणो मिथ्यात्वे गमनाभावात्, 'ननये संति न मिलो ' इति वचनप्रामाण्यात्. शेषाणि तु रूपकश्रेण्यां प्राप्यं ते, इति मिथ्यादृष्टौ न लभ्यं ते तथा देवेषु देवगतौ आदिचतुष्कं प्रथमसत्ता Jain Education International For Private & Personal Use Only नाग 8 ॥१३४५। www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy