________________
पंचसं
टीका
१३४३॥
के उच्चलिते त्रिनवतिः, तस्मादेव चतुर्थात्सत्तास्थानात्पचन व तिरूपात्सुरक्षिक वैक्रिय सप्तकनरकेिषूलितेषु चतुरशीतिः, ततोऽपि मनुष्यधिके नइलिते इयशीतिः, एतानि त्रीण्यपि ध्रुवसंज्ञानि सत्तास्थानानि, तथा नव प्रकृतयः, अष्टौ च, सर्वसंख्यया द्वादश. अत्र यशत्याख्यं सत्तास्थानं द्विधा प्राप्यते. एकं रूपकश्रेण्यामेकं संसारिणां च, तथापि तदेकमेव विवक्ष्यते तुख्यसंख्यत्वात् इद द्वितीयं सत्तास्थानचतुष्कं प्रकृतित्रयोदशकरुयान्नवति. [१] || २ || प्रतस्तदेव प्रकृतित्रयोदशकं निरूपयति
॥ मूलम् ॥ - श्रावरतिरिगइदोदो । आयावेगें दिविगलसादारं ॥ निरयदुगुकोवाशिय । दसाइमेनतिरिजग्गा ॥ ९३ ॥ व्याख्या - स्थावर हिकं स्थावरसूक्ष्मरूपं, तिर्यगूहिकं तिर्यगतितिर्यगानुपूर्वी रूपं प्रातपमे कोंईयजातििित्रचतुरिंडियजातयः, साधारणं, नरकदिकं, नरकगतिनरकानुपूर्वी रूपमुद्योतं चेति त्रयोदश ग्रासां च त्रयोदशानां प्रकृतीनां मध्ये श्रादिमा दश प्रकृतयः साधारणपर्यंता नदयमुदीरणां चाधिकृत्यैकांतेन तिरश्वामेव योग्याः नदमुदीरणां चाधिकृत्येति कुतो लभ्यत इति चेडुच्यते — चशब्दस्यानेकार्थत्वात् युक्तितश्व त
Jain Education International
For Private & Personal Use Only
नाग ४
॥१३४३॥
www.jainelibrary.org