________________
पंचसं संप्रति सप्ततिकासंग्रहेण बंधविधानमन्निधित्सुः प्रस्तावनामाह
जाग ४ ॥ मूलम् ।।-मूलुत्तरपगईणं । साइप्रणाईपरूवणाणुगयं ॥ नणियं बंधविहाणं । अ-4 टीका
- हुणा संवेदगं नागमो ॥१॥ व्याख्या-तदेवं मूलप्रकृतीनामुत्तरप्रकृतीनां च बंधविधानं १२२॥7 साद्यादिप्ररूपणानुगतं नणितं, यत्तु करणाष्टकं तत्प्रसंगादायातमिति कृत्वोक्तं, अधुना तदेव
बंधविधानं संवेधगतं नणामः ॥१॥ प्रतिज्ञातमेव निर्वादयितुकामः प्रश्रमतो मूलप्रकृतिषु की बंधस्य बंधेन सह संवेघमाह
॥ मूलम ॥-आनमि अध्मोहेछ । सत्त एकं व बाइ वा तइए || बजंतमि बकंति । सेसएसु बसनः ॥ २॥ व्याख्या-आयुषि बध्यमाने नियमादष्टावपि कर्माणि बध्यते, शे. साषेषु सप्तसु बध्यमानेषु सत्स्वायुषो बंधसंन्नवात्. तथा मोहनीये बध्यमाने अष्टौ वा बध्यते ।
सप्त वा, तत्राष्टौ सर्वप्रकृतिसमुदाये, तान्येवाष्टावायुर्वर्जानि सप्त, मोहनीयबंधो दि अनिवृ- ॥२३३।
निबादरसंपरायगुणस्थानकं यावत्, तत्र मिथ्यादृष्टिगुणस्थानकादिष्वप्रमत्तसंयनगुणस्थानक * रहितेष्वायुबैधकालेऽष्टानां बंधः, शेषकालं सप्तानां, मिश्रापूर्वकरणानिवृत्तिबादरसंपरायेषु स-1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org