SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ पंचसं संप्रति सप्ततिकासंग्रहेण बंधविधानमन्निधित्सुः प्रस्तावनामाह जाग ४ ॥ मूलम् ।।-मूलुत्तरपगईणं । साइप्रणाईपरूवणाणुगयं ॥ नणियं बंधविहाणं । अ-4 टीका - हुणा संवेदगं नागमो ॥१॥ व्याख्या-तदेवं मूलप्रकृतीनामुत्तरप्रकृतीनां च बंधविधानं १२२॥7 साद्यादिप्ररूपणानुगतं नणितं, यत्तु करणाष्टकं तत्प्रसंगादायातमिति कृत्वोक्तं, अधुना तदेव बंधविधानं संवेधगतं नणामः ॥१॥ प्रतिज्ञातमेव निर्वादयितुकामः प्रश्रमतो मूलप्रकृतिषु की बंधस्य बंधेन सह संवेघमाह ॥ मूलम ॥-आनमि अध्मोहेछ । सत्त एकं व बाइ वा तइए || बजंतमि बकंति । सेसएसु बसनः ॥ २॥ व्याख्या-आयुषि बध्यमाने नियमादष्टावपि कर्माणि बध्यते, शे. साषेषु सप्तसु बध्यमानेषु सत्स्वायुषो बंधसंन्नवात्. तथा मोहनीये बध्यमाने अष्टौ वा बध्यते । सप्त वा, तत्राष्टौ सर्वप्रकृतिसमुदाये, तान्येवाष्टावायुर्वर्जानि सप्त, मोहनीयबंधो दि अनिवृ- ॥२३३। निबादरसंपरायगुणस्थानकं यावत्, तत्र मिथ्यादृष्टिगुणस्थानकादिष्वप्रमत्तसंयनगुणस्थानक * रहितेष्वायुबैधकालेऽष्टानां बंधः, शेषकालं सप्तानां, मिश्रापूर्वकरणानिवृत्तिबादरसंपरायेषु स-1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy