________________
पंच सं०
टीका
१२२||
नवसामलमाइए कमा ॥ २०७ ॥ व्याख्या - इद स्थितिबंधग्रहणेनानुज्ञागबंधोऽपि गृहीतः, कषायप्रत्ययत्वाविशेषात्, प्रकृतिप्रदेशबंधौ च योगानवत इति ताविद न गृह्येते, ततः स्थितिबंध इति किमुक्तं जवति ? बंधनकरलाध्यवसायाः सर्वस्तोकाः, तेत्र्य नदीरणाध्यवसाया असंख्येयगुणाः, तेज्योऽपि 'तिविहसंकम ' इति इह नर्त्तनापवर्त्तने संक्रमविशेषरूपे, ततस्तत्प्रतिपत्त्यर्थं त्रिविधसंक्रमग्रहणं ततोऽयमर्थः — संक्रमकर लोहर्त्तनापवर्त्तनाकरणाध्यवसायाः समुदिता असंख्येयगुणाः, एवमुपशमनादिष्वपि क्रमादसंख्येयगुणा अध्यवसाया वक्तव्याः, तद्यथा— संक्रमकरणो वर्त्तनापवर्त्तना करणाध्यवसायेन्य उपशमनाकर साध्यवसाया संख्येयगुणाः, तेभ्योऽपि निघत्त्यध्यवसाया असंख्येयगुणाः, तेभ्योऽपि निकाचनाध्यवसाया असंख्येयगुणाः, तदेवमुक्तान्यष्टावपि करणानि तदनिधानाच्च समाप्तः कर्मप्रकृतिसंग्रहः ॥ ३०७ ॥ इति श्रीमलयगिरिविरचितायां श्रीपंचसंग्रहटीकायां कर्मप्रकृतिसंग्रहः समातः ॥ श्रीरस्तु ॥
Jain Education International
For Private & Personal Use Only
नाग ४
॥१२२॥
www.jainelibrary.org