________________
पंचसं मपि, अपिशब्दादुदीरणादीन्यपि निधत्तौ सत्यां न नवंति. नर्तनापवर्तने पुनर्नवत एव.. नाग ४
Vतरस्यां निकाचनायां सर्वाण्याप करणानि न संनवंति. नहर्तनापवर्तने अपि न लवत इत्यटीका
मर्थः, सकलकरणयोग्यं निकाचितमिति वचनप्रामाण्यात्. इह यत्र गुणश्रेणिस्तत्र प्रायो दे. १२॥ शोपशमनानिनिनिकाचना यथाप्रवृत्तसंक्रमा अपि संजवंति ॥२०॥ ततस्तत्राल्पबहुत्वमाद.
॥ मूलम् ||-गुणसेढिपएसग्गं । ग्रोवं नवसामियं असंखगुणं ।। एवं निहयनिकाश्य । अहापवत्तेण संकंतं ॥ २० ॥ व्याख्या-गुणश्रेणिप्रदेशाग्रं स्तोकं, तत नपशमितं असं: ख्येयगुणं, एवं निधनं निकाचितं यथाप्रवृत्नेन संक्रमेण संक्रांतं च क्रमेणासंख्येयगुणं वक्तव्यं, इयमन नावना-यस्य वा कर्मणो गुणश्रेणीप्रदेशाग्रं सर्वस्तोकं, ततो देशोपशमना
यामसंख्येयगुणं, ततो निधत्तमसंख्येयगुणं, ततोऽपि निकाचितमसंख्येयगुणं, ततोऽपि यप्रा. र प्रवृत्तसंक्रमेण संक्रांतमसंख्येयगुणं ॥ २६ ॥ संप्रत्यष्टानामपि करणानां ये अध्यवसायास्ते- १२२१ 8षां परिमाणनिरूपणार्थमाह-...
। ॥ मूलम् ।।-ठिबंधनदीरण-तिविदसंकमा दाँतसंखगुणकमसो ॥ अनवसाया एवं।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org