SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ पंचसं० नेदः, तत्र पंचविंशतिबंधस्थाने प्रागिवैको नंगः, एकोनत्रिंशधस्थाने अष्टाधिकानि षट्च- नाग : त्वारिंशवतानि. सैवैकोनत्रिंशतीर्थकरनामसहिता त्रिंशन्नवति. नवरमस्यां संस्थानं समचतुर-१ टीका * स्रमेव, संहननं वजर्षननाराचमेव, विहायोगतिः प्रशस्तैव वक्तव्या, शेषसंस्थानसंहननविदा।१३०॥ योगतीनां तीर्थकरनाम्ना सह बंधासंन्नवात. एवं चानिलपनीया मनुष्यगतिर्मनुष्यानुपूर्वी पंचेंशियजातिरौदारिकशरीरमौदारिकांगोपांगं, तैजसकार्मणे, समचतुरस्र संस्थानं, वजर्षननाराचसंहननं, वर्णादिचतुष्टयमगुरुलघु पराघातमुपघातमुच्छ्वासनाम, प्रशस्तविहायोगतिस्त्रसनाम, बादरनाम, पर्याप्तकनाम, प्रत्येकं स्थिरास्थिरयोरेक-: तरं, शुनाशुन्नयोरेकतरं, सुनगं, सुस्वरं, आदेयं, यशःकीर्त्ययशःकोयो रेकतरा, तीर्थकरना.E म, निर्माणमिति. एतां च त्रिंशतं देवा नारका वा अविरतसम्यग्दृष्टयो मनुष्यगतिप्रायोग्य बधंतो बभ्रंति. अत्र च स्थिरास्थिरशुनाशुनयशःकीर्त्ययश-कीर्तिपदैरष्टौ नंगाः. सर्वसंख्यया १३०॥ मनुष्यगतिप्रायोग्यबंधस्थानेषु षट्चत्वारिंशतानि सप्तदशाधिकानि (४६१७ ) ॥ संप्रति नरकगतिप्रायोग्यमष्टाविंशतिरूपं बंधस्थानमाद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy