SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ पंचर्स० टीका १६९३॥ काययोगे स्त्रीवेदो न भवतीति तच्चतुर्विंशतीनामपि त्रिजागः शोधनीयः, चतुःषष्टिरुदयगंगास्त्रीणि च शतानि द्विपंचाशदधिकानि पदानां शोधनीयानीत्यर्थः ॥ ११८ ॥ संप्रति योगोपयोगलेश्यासु विषये सामान्येनोदय संख्यानयनोपायमाह - 1 ॥ मूलम् || – नदसु चनवीसा । धुवगानपएसु जोगमाईहिं ॥ गुलिया मिलिया चनवीस | तामिया इयरसंजुत्ता ॥ ११९ ॥ व्याख्या - नदयेषु नदयजंगसंख्यानयनविषये यत्र यावत्यश्वतुर्विंशतयः संज्ञवंति, तत्र तावत्यश्चतुर्विंशतयो योगादिनिर्गुण्यंते यत्र यावंतो लेश्योपयोगा नृपपद्यते, तत्र तैस्तावन्निर्गुण्यते, तथा पदेषु पदसंख्यानयनविषये यत्र यावतो ध्रुवकाः संजवंति, तत्र तावंतः पदध्रुवकाः संभवनिर्योगादिनिर्गुएघंते, गुणिताः संत नदयाः पध्रुवकाच स्वस्थाने एकत्र मील्यंते, मिलिताच संतो नूय उज्जयेऽपि चतुर्विंशत्या ताज्यंते, तामिताश्च संत इतरसंयुक्ताः क्रियते, नदयनंगा द्विकोदयैकोदयसंगैः सप्तदशसंख्यैः संयुक्ताः क्र. पदानि तु द्विकोदयै कोदय पदैरे का त्रिंशत्संख्यैर्युक्तानि विधीयते ततो योगगुलिता नदयगाश्चतुर्दश सहस्राणि नव शतानि सप्तत्रिंशदधिकानि जयंति ( १४००३७ ) पदानि त्वे १७५ Jain Education International For Private & Personal Use Only भाग ४ ॥१३८५३ | www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy