________________
पंच सं०
टीका
॥१३६४||
पंचविध नदयो नवविधा सत्ता तथा अबंधे बंधाजावे नृपशांते नृपशांत मोदगुणस्थानके नवकसत्तायां छौ जंगौ जवतः, तद्यथा - चतुर्विध नदयो नवविधा सत्ता, अथवा पंचविध नदयो नवविधा सत्ता ॥ ए८ ॥
॥ मूलम् ॥ चनबंधे बस्संते । बायरसुहुमारा मेगखवगाल ॥ बसु चनसुवसंतेसु । दोत्रि धमि खीस्त || || व्याख्या - निवृत्तिबादरस्य सूक्ष्मसंपरायस्य रूपकस्य चतुधे षट्कसत्तायां चैको जंगो जवति, तद्यथा - चतुर्विधो बंधः, चतुर्विध नदयः, पविवा सत्ता, रूपकस्य ह्युत्पन्नविशुद्धत्वेन निशेदयाभावात्पंचविध नदयो न संभवतीत्येक एव जंगः, तथा क्षीणस्य की मोहस्य प्रबंधे बंधानावे' षट्सु चतसृषु च प्रकृतिषु सतीषु हौ गौ प्राप्येते, तद्यथा - - चतुर्विध नदयः, षडूविधा सत्ता. एष विकल्पः कीणकषायस्य द्विचरमसमयं यावदवाप्यते, चरमसमये चतुर्विध नदयश्वतुर्विधा सत्ता तदेवं दर्शनावरणस्य गुएलस्थानेषु बंधोदय सत्तास्थानानां परस्परं संवेधचिंतितः ॥ एए ॥ संप्रति वेदनीयस्य चिंत्यते॥ मूलम् ॥ चत्तारि जा पमनो । दोन्नि न जा जोगिसायबंधेणं ॥ सेलेसि प्रबंधे च
Jain Education International
For Private & Personal Use Only
नाग ४
॥ १३६४
www.jainelibrary.org