________________
पंचसं० । गिते चरिमसमए दो ॥ १०० ॥ व्याख्या-मिथ्यादृष्टेरारच्य यावत्प्रमनसंयतस्ता- नाग ४
Yवत्प्रत्येकं चत्वारो नंगा वेदनीयस्य नानाजीवापेक्षया कालन्नेदेनैकजीवापेक्षया प्राप्यंते, तद्यटीका
था-असातस्य बंधः, असातस्योदयः, सातासाते सती. अथवाऽसातस्य बंधः, सातस्योदयः ५५, सातासाते सती. अथवा सातस्य बंधः, असातस्योदयः, सातासाते सती. अथवा सातस्य बं.
धः, सातस्यादयः, सातासाते सती. तथा प्रमत्तसंयतादारभ्य यावत्सयोगिकेवली तावत्सात. बंधेनोपलादनौ प्रत्येकं ौ नंगौ प्राप्येते. तद्यथा-सातस्य बंधोऽसातस्योदयः सातासाते सती, अथवा सातस्य बंधः सातस्योदयः सातासाते सती. शैलेशे अयोगिकेवलिनि अबंधे बंधानावे चत्वारो विकल्पाः, तत्र झाविमौ-असातस्योदयः सातासाते सती, अश्रवा सातस्योदयः सातासाते सती, एतौ च ौ विकल्पौ सातासातरूपोनयसनावेन चिरमसमय) याववेदितव्यो, चरमसमये त्वेकस्मिन्नन्यतरस्मिन् साते असाते वा सति सौ नंगौ, तद्यथा- ॥३६॥ असातस्योदयोऽमातस्य सत्ता. एष विकल्पो यस्य चिरमसमये सातं हीणं तस्य प्राप्यते, यस्य त्वसातं हिचरमसमये दीयं तस्यायं विकल्पः-सातस्योदयः सातस्य सत्ता ।। १०० ॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only