________________
तानि चतुरुत्तराणि ( ७०४ ) श्रप्रमत्तसंयतस्याप्युक्तप्रकारेणाहारककाययोगे त्रीणि शतानि पंचाशदधिकानि (३५२) पदानामसंजवीनि, सर्वसंख्ययाऽसंजवीनि पदानि पंचपंचाशत्रुतानि षट्त्रंशदुत्तराणि ( ५५३६) एतानि पूर्वराशौ शोध्यंते, ततो जवंति पंचनवतिसद।१३।। स्त्राणि सप्त शतानि सप्तदशोत्तराणि ( ९५११७ ) एतानि योगगुणितानि पदानि मोहनी
पंचसं
टीका
यस्य सकलगुणस्थानकेषु जवंति ॥ ११३ ॥ तथा चाद
॥ मूलम् ॥ - चोइस न सदस्साई । सयं च गुणदत्तरं नृदयमाणं || सत्तरसासत्तसया | पणन सहस्तपयसंखा ॥ ११४ ॥ व्याख्या - मोहनीयस्य गुणस्थानकेषु सर्व संख्यया योगगुलितानामुदयगानां परिमाणं चतुर्दशसहस्राणि शतं चैकोनसप्तत्यधिकं, तथा सर्वसंख्यया योगगुलितानां पदानां परिमाणं पंचनवतिसहस्राणि सप्तशतानि सप्तदशाधिकानि, तत्रोदयसंगसंख्यायाः पदसंख्यायाश्वानयनोपायः प्रदर्शित एव ॥ ११४ ॥ वक्ष्यते च सूत्रकृता, केवलमिदानीमुदयजंगसंख्याया ये नदयनंगाः शोध्यास्तानुपदर्शयति॥ मूलम् ॥ - मीलदुगेकम्मइए । अणनदयविवजियान मित्रस्त || चनवीसानुलचन
Jain Education International
For Private & Personal Use Only
नाग
॥१३००
www.jainelibrary.org